________________
प्रतिक्रमणासुद्धे काले पट्ठवणवलाए गंडगदिट्ठतो भविस्सति । स्याद् गुद्धिः-किमर्थ कालग्रहणं?, अत्रोच्यते- पंचविहा०॥ १४५९ ।। पंचविहीं कालभूमिध्ययने संजमोवघातादिगं,जदि कालं अघेत्तुं सज्झायं करेंति तो चतुलहुगा, तम्हा कालपडिलेहणाए इमा सामायारी-दिवसचरिमपोरुसीए प्रत्युपेक्षणा
| चउभागावसेसाए कालगहणभूमीओ ततो पडिलेहेतवा, अहवा ततो उच्चारपासवणभूमी य-अधियासिया० गाथा ॥१४३०॥ ॥२२९॥
अंतोत्ति निवेसणस्स तिन्नि उच्चार अहियासियार्थीडले आमण्ण मज्झ दूरे पडिलेहेति, अणाधियासिज्जीडलेवि अंतो एवं चेव | तिन्नि पडिलहेति,ततो थंडिला बाहिं निवेसणस्स, एवं चेव छ भवति,एत्थ अहियासिया दूरयरे अणहियासिया आसण्णतरे कातव्वा, पासवणेवि एतेणेव कमण बारस, एते सव्वे चतुव्वीसे, अतुरियमस्संभितं उबउत्तो पडिलेहेता पच्छा तिन्नि कालग्गहणथंडिले | पडिलेहेज्ज, जहण्णण तत्थ हत्थमेत्तरिते, अहत्ति अणंतरे थंडिलपडिलेहजोगाणंतरमेव सरो अत्थमेति, ततो आवस्सगं करेति, | तस्सिमो विधी-अह पुण० ॥ १४६२ ।। अह इत्यनंतरे सूरुन्थमणाणंतरमेव आवस्सगं करेति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेति-निव्याघातं वाघातिमंच, जदि निवाघातं तो सच्चे गुरुसहिता आवस्सयं करेंति, अह गुरू सड्डेसु धम्मं कहेंति तो आवस्सगस्स साहूहिं सह करणिज्जस्स वाघातो भवति, जंमि काले तं करणिज्ज तं भासेंतस्स वाघातो भण्णति, ततो ते गुरू निसिज्जधरो य पच्छा चरित्ताइयारजाणणट्ठता उवसग्गं ठाहेति- सेसा तु० ॥ १४६३ ।। सेसा उ गुरुं आपुच्छित्ता गुरुट्ठाणस्स मग्गतो आसन्ने दूरे अधारातिणियाए जं जस्स ठाणितं तं तस्स सट्ठाणं तत्थ, पडिक्कमंताण इमा ठवणा ।1011 ॥ ॥२२९॥ | गुरू पच्छा ठायतो मज्झेण गओ सट्ठाणे ठायति, जे वामतो ते अणंतरसम्वेण गंतुं सट्टाणे ठायति,जे दाहिणयो अणंतरमवसब्वेर्ण तं चेव अणागतं ठाति सुत्तत्थज्झरणहेतुं, तत्थ य पुब्बामेव ठायंता 'करेमि भंते ! सामाइय'मिति सुत्तं करेंति, जाहे पच्छा
PART-A--