________________
प्रतिक्रमणा ध्ययने
॥२०७॥
तो मम लेहं देतित्ति, दूतेण आगतेण कहितं, करकंड कुवितो, गतो, चंपा रोधिता, जुज्झं वट्टति, ताहे संजतीए सुतं मा जणक्खओ होहितित्ति करकंडु उस्सारेत्ता रहस्सं भिंदति एस तव पितत्ति, ताणि अंमापितरो पुच्छिताणि, तेहिं सब्भावो कहितो, माणेणं ण ओसरति, ताहे सा चंं अतिगता, रण्णो घरं एति, णाता, पादपडिताओ दासीओ परुण्णाओ, रायाएव सुतं, सोवि आगतो, वंदित्ता आसणं दातूणं तं गन्धं पुच्छति, भणति एसो जो एस नगरं रोहित्ता अच्छति, तुड्डो, निग्गतो, मिलितो, दोवि रज्जाणि तस्स दातूणं दधिवाहणो पव्यइतो, करकंड महासासणो जातो । सो किर गोउलप्पिओ, अणेगाणितस्स गोउलाणि जाताणि, | जाव सरदकाले एगं गोवच्छयं घोरगत्तं सततं पेच्छति, भणति एतस्स मातरं मा दुहेज्जह, जदा वड्ढितो होज्जा तदा अण्णाणं गावी दुद्धं पाएज्जाह, ते गोवा पडिस्सुणंति, सोवि उ वत्तविसाणो खंधवसभो जातो, राया पेच्छति, सो जुद्धिकतो जातो, पुणो कालेण राया आगतो, पेच्छति महाकायं जुण्णवसभं पट्टुएहिं परिघट्टिज्जंतं, गोवे पुच्छति-कहिं सो वसभोति ?, तेहिं सो दाइतो, पेच्छंतओ विसण्णो, चिंतेति 'सेयं सुजायं० गोडुंगणस्स • पोराणयं० एवं संबुद्धो, जाइसरणं पव्वतो विहरति ॥
इतो य पंचालासु जणवदेसु कंपिल्लं नगरं, तत्थ दुम्मुहो राया, सो इंदकेतुं पासति लोगेण महिज्जतं अणेगकुडभीसहस्सपरिमंडिताभिरामं पुणो य विलुत्तं पडितं च मुत्तपुरीसाण मज्झे, सोवि संबुद्धो, जो इंदकेतुं सुयलंकियं तु० । सोवि विहरति ।
इतो य विदेहे जणवए मिहिला णगरी, तत्थ नमी राया, तस्स दाहो जातो, देवी चंदणं घसति, वलयाणि खलखलेंति, सो भणति कण्णाघातो होति, देवीए एक्केण एक्कं अवर्णेतीए सव्वाणिवि अवणीताणि, एक्केक्कंठितं, राया तं पुच्छति, ताणि
न्युत्सर्गः
॥२०७॥