SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ व्युत्सर्गः प्रतिक्रमणा 18| वलयातिं न खलखलॉत, सा भणति-अवणीताणि, सो तेण दुक्खेण अब्भाहतो परलोकाभिमुहो चिंतेति-बहुकाणं सो, एक्कस्स ण, ध्ययने दिएवं बहुयाणं. जाव विहरति । इतो य गंधारविसएसु पुरिसपुरं नगर, तत्थ नग्गई राया, सो अण्णादा अणुजतं णिग्गतो, पेच्छति चूतं कुसुमितं, तेणं एगा ॥२०८॥ मंजरी गहिता, एवं खंधावारेण लएन्तेणं कट्ठावसेसो कतो, पडिएतो पुच्छति-कहिं सो चूतरुक्खे?, अमच्चेण अक्खातो, पस्सति, तो किह कट्टाणि कतो?, भणति-तुब्भेहिं एगा मंजरी गहिता, पच्छा अण्णेण जण गहिता, सो चिंतेति-एवं रज्जसिरित्ति जाव | रिद्धी ताव सो भणति-अलाहि, जो चूतरुक्खं ७।१७४६ । २१६ भा० । सोवि विहरति । चत्तारिवि विहरमाणा खितिपतिटे णगरे चाउब्बारं देवकुलं, पुव्वेण करकंडू पविट्ठो, दुम्मुखो दक्षिणेण, किह साधुस्स अण्णतोमुहो अच्छामित्ति तेण वाणमंतरेण दक्षिणपासेवि मुहं कतं, नमी अवरेणं, ततोपि मुहं कतं, गंधारो उत्तरेण, तओवि मुहं कयं । तस्स किर करकंडकस्स आबालत्तणाउ सा कंडू अस्थि चेव, तेण कंडकणं गहाय मसिणमसिणं कण्णो कंडूइतो, तं तेण एगत्थ संगोवितं, तं दुंमुहो पेच्छति । सो भणति-जदा रज्जा १७-४-७। उ० २७६।। जाव करकंडू पडिवयणं न देति ताव नमी वयणसमकं इमं भणति-जदा ते पितिय रज्जे० ॥ उ०२७७।। किं तुमं एतस्स आउत्तगोत्ति भणति, ताहे गंधारो भणति-सव्वं परिचज्ज | उ. २७८ ॥ ताहे करकंडू भणति-मोक्खमग्गपवण्णाणं. (ग्गं पवनसु)। १७ प्र०। उ०२७९ ।। रुस्सऊ वा परो मा वा०।१७-५श जथा जलंताणि०1१७-५२।१४०९। सुचिरंपिवं०।१५-५३।१४१०। ताण सव्वाणंपि दव्वविउम्मग्गो जं रज्जाणि उज्झिताणि, भावविउसग्गो कोहादीणं २५ ।। RSSRPRABAR ॥२०८॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy