________________
व्युत्सर्गः
प्रतिक्रमणा 18| वलयातिं न खलखलॉत, सा भणति-अवणीताणि, सो तेण दुक्खेण अब्भाहतो परलोकाभिमुहो चिंतेति-बहुकाणं सो, एक्कस्स ण, ध्ययने दिएवं बहुयाणं. जाव विहरति ।
इतो य गंधारविसएसु पुरिसपुरं नगर, तत्थ नग्गई राया, सो अण्णादा अणुजतं णिग्गतो, पेच्छति चूतं कुसुमितं, तेणं एगा ॥२०८॥
मंजरी गहिता, एवं खंधावारेण लएन्तेणं कट्ठावसेसो कतो, पडिएतो पुच्छति-कहिं सो चूतरुक्खे?, अमच्चेण अक्खातो, पस्सति, तो किह कट्टाणि कतो?, भणति-तुब्भेहिं एगा मंजरी गहिता, पच्छा अण्णेण जण गहिता, सो चिंतेति-एवं रज्जसिरित्ति जाव | रिद्धी ताव सो भणति-अलाहि, जो चूतरुक्खं ७।१७४६ । २१६ भा० । सोवि विहरति । चत्तारिवि विहरमाणा खितिपतिटे णगरे चाउब्बारं देवकुलं, पुव्वेण करकंडू पविट्ठो, दुम्मुखो दक्षिणेण, किह साधुस्स अण्णतोमुहो अच्छामित्ति तेण वाणमंतरेण दक्षिणपासेवि मुहं कतं, नमी अवरेणं, ततोपि मुहं कतं, गंधारो उत्तरेण, तओवि मुहं कयं । तस्स किर करकंडकस्स आबालत्तणाउ सा कंडू अस्थि चेव, तेण कंडकणं गहाय मसिणमसिणं कण्णो कंडूइतो, तं तेण एगत्थ संगोवितं, तं दुंमुहो पेच्छति । सो भणति-जदा रज्जा १७-४-७। उ० २७६।। जाव करकंडू पडिवयणं न देति ताव नमी वयणसमकं इमं भणति-जदा ते पितिय रज्जे० ॥ उ०२७७।। किं तुमं एतस्स आउत्तगोत्ति भणति, ताहे गंधारो भणति-सव्वं परिचज्ज | उ. २७८ ॥ ताहे करकंडू भणति-मोक्खमग्गपवण्णाणं. (ग्गं पवनसु)। १७ प्र०। उ०२७९ ।। रुस्सऊ वा परो मा वा०।१७-५श जथा जलंताणि०1१७-५२।१४०९। सुचिरंपिवं०।१५-५३।१४१०। ताण सव्वाणंपि दव्वविउम्मग्गो जं रज्जाणि उज्झिताणि, भावविउसग्गो कोहादीणं २५ ।।
RSSRPRABAR
॥२०८॥