SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ व्युत्सर्गः प्रतिक्रमणा 3 साणं रक्खति, तत्थ दो संजता तं मसाणं केणति कारणेण अतिगता जाव एगत्थ वंसकुडंगे डंडगं पेच्छंति, तत्थ एगो डंडगलध्ययने क्खणं जाणति, सो भणति-जो एतं डंडगं गण्हति सो य राया होहितित्ति, किंतु पडिच्छितब्बओ, जाव अण्णाणि चत्तारि अंगु॥२०६॥ लाणि वड्डति ताहे जोगोत्ति, तं तेण मातंगचेडएणं एक्केण य धिज्जातिएणं सुयं, ताहे सो धिज्जाइको अप्पसारिकं तस्स चउरंगुलं खणिऊण छिंदति, तेण य चेडेण दिट्ठो, उद्दालिओ, सो तेण धिज्जाइएणं करणं णीतो देहि डंडगं, सो भणति-मम मसाणे, न देमि, धिज्जातिगो भणति-अण्णं गेह, सो णेच्छति, भणति- एतेण ममं कज्ज, सो दारओ न देति, ताहे दारओ | पुच्छितो-किं न देसि ?, भणति-अहं एतस्स डंडगस्स पभावेण राया होहामित्ति; ताहे ते काराणका हसितूणं भणंति- जदा तुम राया होज्जासि तदा तुम एतस्स गाम देज्जासि, पडिवण्णो, तेण धिज्जातिगेण अण्णे धिज्जातिगा गहिता जथा एतं मारता हरामो, तं तस्स मातपिताए सुतं, ताणि तिण्णिवि नट्ठाणि जाव कंचणपुरं गताणि, तत्थ राया मरति, आसो अधिवासितो, तस्स बाहिं पुत्तस्स मुलं आगतो, पदाहिणीकातूणं ठितो, जाव नागरा पेच्छंति लक्खणजुत्तं, जयसहो कतो नंदीतूरं आहतं,इमोवि जभंतो उडितो, बीसत्थो आसं विलग्गो, पवेसिज्जति, मातंगोत्ति धिज्जातिगा ण देन्ति पवेस, ताहे तेणं डंडगरतर्ण गहित, जलितुमारद्धं, ते भीता ठिता, ताहे तेण वाडहाणगा हरिएसा धिज्जातिगा कता, उक्तं च-दातृवाहनपुत्रेण, राज्ञा तु करकंडुना । वाटहानकवास्तव्याश्चांडाला ब्राह्मणीकृताः॥१॥ तस्स य घरनाम अवकिण्णकोत्ति, पच्छा से तं चेडरूवकतं पतिहितं करकंडुकत्ति, वाहे सो धिज्जातिको आगतो, देहि मम गाम, भणति-जो ते रुच्चति, सो भणति-मम चंपाए घरं तत्थ देहि, ताहे दहिवाहणस्स लेहं देति-देहि ममं एगं गामं अहं तुझं जं रुच्चीत गामं वा नगरं वा तं देमि, सो रुट्ठो-दुट्ठमातंगो अप्पाणं न याणति, CHERHERSHIRAXX*132* SARSEX २०६॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy