________________
प्रतिक्रमणा ध्ययने
॥२०५॥
राया पुच्छति, ताहे राया व सा य जयहत्थिमि, राया छत्तं धरेति, गता उज्जाणए, पढमपाउसं च, सीतलएण मट्टिगागंधेण' हत्थी अन्भाहते वर्णं संभरइ, वियड्डो वणाभिमुो पयायो, जणो ण तरति ओलग्गितुं, दोवि अडविं पवेसिता, राया वडरुक्ख पेच्छति, देवि भणति - एतस्स वडस्स हेद्वेण जाहित्ति तो तुमं साखं गेण्हेज्जासि, ताए पडिसुतं, न तरति, राया दक्खो, तेण साला गहिता, सो उत्तिष्णो, निराणंदो गतो चंपं, साविय इत्थिका णीता निम्माणुसं अडविं, जाव तिसागतो पेच्छति दहं महतिमहालयं, तत्थ उत्तिष्णो अभिरमति हत्थी, इमावि सणियं ओइण्णा, ओकिण्णा तलाकाओ, दिसाओ न जाणति, एकाए दिसाए साकारभतं पच्चक्खाइत्ता पधाविता, जाव दूरं गता ता तावसो दिट्ठो, तस्स मूलं गता, अभिवादितो, पुच्छति - कतोसि अमो ! इहं आगता ?, ताहे कहेति- अहं चेडगस्स धूता जाव इहं हत्थिणा आणीता, सो य तावसो चेडगनियल्लओ, तेण आसासिता — मा बीभेहित्ति, ताहे से वणफलाणि दातूणं एकाए दिसाए अडवीतो णीणिता, एतोहिंतो हलच्छित्ता भूमी, तं ण अक्कमामो, एसो दंतपुरस्स विसयो दंतचक्को राया, ता तुमं अडवीओ निरगता, दंतपुरे अज्जाणं मूले पव्वहता, पुच्छिताए गन्भो नक्खातो, पच्छा णाते महत्तरिकाणं आलोएति, सा वियाया समाणी सह नाममुद्दाए कंबलरतणेण य सुसाणे उज्झति, तत्थ मसाणपालो पाणो तेण गहितो, भज्जाए अप्पितो, अवकिष्णपुत्तत्ति नामं कतं, सा अज्जा तीए पाणीए समं मेति करेइति, सा अज्जा ताहिं संजतीहिं पुच्छिता कहिं गन्भोः, भणति-मतगो जातो, मे उज्झितो, सो तत्थ संवद्धति, ताहे दारगरूवेहिं समं रमति, सो ताणि डिक्करिकाणि भणति अहं तुज्झ राम्रा मम करं देह, सो सुक्खकच्छूए गहितो, ताणि भणति मम कंडुयह, ताहे से करकंडति णामं कतं, सो य ताए संजतीए अणुरतो, सा य से मोदए देति, जं वा भिक्खं लङ्कं लभति, संबद्धितो सो म
व्युत्सर्गः
॥२०५॥