________________
प्रतिक्रमणा अण्णरज्जं, चिंतेति-जदि नाम संबुझेज्ज, सो राया भषति-अहं जामि, रतणाणि पेच्छामि, तुब्भ तणकस्स रण्णो बोहेमि, जिणदेवो प्रणिध्याध्ययने भणति-मा बीभेहि, ताहे तेण तस्स रण्णो पेसित, तेण भणित-एउत्ति , आणीतो साकेतं, महावीरस्स समोसरणं, सत्तुंजतो निष्फिडो है। | दमो सपरिवारो,महता इड्डीए जणसमूहो निम्फिडितो,तं पासित्ता चिलातो जिणदेवं पुच्छति-कहिं जणो जाति,सो भणति-एस सो रतण
योग॥२०४॥ ५ वाणिओ, भणति-जामो पेच्छामोत्ति, दोवि जणा निग्गता, पेच्छति भट्टारगस्स छत्तातिच्छत्तं सीहासणाणि विभासा, पुच्छति-कहं ४
संग्रहा:
माता 300२३-२४ लब्भति?, ताहे सामी दव्वरतणाणि भावरतणाणि य वण्णति, भणति चिलातो-मम भावरतणाणि देहित्ति,भणति-रतहरणगोच्छएहिं | साहिज्जंति, पब्वइतो । एते मूलगुणा २३ ॥ | उत्तरगुणपच्चक्खाणे चाणारसी णगरी, तत्थ दो अणगारा वासावासं ठिता-धम्मघोसो धम्मजसो य, ते मासेणं मासखम
णेणं अच्छंति, चतुत्थे पारणगे मा णितियवासो होहितित्ति पढमाए पोरिसीए सज्झायं वितियाए अत्थपोरिसी ततियाए उग्गा| हेत्ता पधाइता, ते सारइएणं उण्हेणं अब्भाहता तिसाइता गंगं उत्तरमाणा मणसोवि पाणियं णेच्छंति, ते उत्तिण्णा, गंगादेवताए
गोउलाणि विउव्विताणि, आउट्टा समाणी विभासा, ताहे सद्दावेति-एह साधू ! भिक्खं गेहह, ते उवउत्ता दट्टण तस्स रूवगंधा | साहहिं पडिसिद्धा, पधाइता, पच्छा ताए अणुकंपाए वासवद्दलं विकुन्वितं, भूमी उल्ला सीतलेणं वातेणं अप्पाइता, गाम पत्ता, तत्थ भिक्खं गहाय पारितं, एवं उत्तरगुणा २४ ॥
२०४॥ वियोसग्गो भाणितव्वो दव्ववियोसग्गे व भाववियोसग्गे य उदाहरणं जथा-चंपाए नगरीए दहिवाहणो राया, चेडममधूता पउमावती देवी, तीसे दोहलो किह अहं रायनवत्ववत्थिता उज्जाणकाणमाणि विहरेज्जा, सा उलुग्गसरीरा जाता,
********
*