SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ । प्रत्याख्यान चूर्णिः ॥३१॥ एवं अद्धापच्चक्खाणं, भणियं दसविहं पच्चक्खाणं । एत्थ सीसो आह-जहा साहू पाणातिवायं ण करेति ण कारवेति करतंपिले अदाप्रत्याअण्णं ण समणुजाणति एवं किं अभत्तढे पच्चक्खाए सयं ण झुंजति अण्णेणवि ण भुंजावेति ?, उच्यते, एयं सयं चेव पालनीयं, काख्यानानि दाणंपि साहूर्ण दवावेज्जा वा उवदिसज्ज वा दाणं, सयं ण झुंजति, अण्णसिं आणत्ता देति, संतं विरियं न निगृहेतव्वं, अण्णेण आणावेति जहा अमुगस्स आणेहित्ति, उवदेसो-तेणं पाणगस्स गएणं संखडी दिट्ठा, समं वा गएणं सुया व होज्जा, ततो भण्णति व-अमुगस्स संखडित्ति उवदिशति, परिजिते गंतुंपि दवावेज्जा वा, उवधि सेज्जा वा, जहा जहा साहूणं समाही अप्पणो य तहा तहा जइयव्यं ।। एयस्स दसविहस्स पच्चक्खाणस्स वा सत्तावीसतिविदस्स वा तं पंच महब्बया दुवालसविहो सारंगधम्मो दसविधं उत्तरगुणपच्चखाणं, एते सत्तावीस,एयस्स छबिहा विसोही-सहहणा जाणणा विणय अणुभास अणुपाल भावविसोही हवति छहा,तत्थ सहहणाता सोही सवण्णूहिं देसियं जं सत्तावीसाए अनतरं जहिं जिणकप्पो वा अहवा चाउज्जामो वा जहा दिवसतो वा रचीए वा सुभिक्खे वा दुभिक्खे वा पुचण्हे वा अवरण्हे वा चरिमकाले वा तं जो अवितहमेयं(ति सद्दहति तं)सद्दहणासुद्ध१ । जाणणासुद्धं णाम जाणाति जिणकप्पियाणं एवं चाउज्जामियाणं वा एवं सावगाण मूलगुणाण उत्तरगुणाण यतं जाणणासुद्ध। विणयसुद्धं णाम जो कितिकम्मस्स जे गुणा ते अहीणमतिरित्ता पउंजित्ता ओणयकातो दोहिवि हत्थेहिं रयहरणं गहाय पंजलिउडो उवट्ठाति पच्चस्खावेतित्ति एवं विणयविसुद्धं ३। अणुभासणासुद्धं णाम जं गुरू उच्चारैति तं इमोवि सणियागं उच्चारेति अक्षरेहि पएहिं वंजणाणि अणुच्चारो | पंजलिकडो अभिमुहो तं जाणऽणुभासणासुद्धं, आयरिया भणंति-वोसिरति, सो भणति वोसिरामि ४ अणुपालणासुद्धं णाम ॐRECIRSCR45 % % ॥३२ १॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy