________________
विशुद्धि
प्रत्याख्यान चूर्णिः
॥३१२॥
बायालीसं दोसा पडिसिद्धा णिच्चं ते जो आवतीएवि ण य पडिसेवति तं अणुपालणासुद्धं, का पुण आवति ?, कंतारे दुभिक्खे आतंके वा जो ण भजति तं अणुपालणासुद्धं । आह-णणु जं पालितं तदेव अभग्गमेव, यदेव णो भग्गं तदेव पालेति, उच्यते,पालितग्रहणे कृते यदभग्नग्रहणं क्रियते तत् ज्ञाप्यते अववादतो यतनया प्रतिसेवा तत्पालितमेव भवति, जम्हा अपायच्छित्ती भवतित्ति५। भावविसुद्धं णाम रागेणं एसो लोए पूएज्जइत्ति एवं अहपि करेमि तो पुज्जीहामित्ति रागणं करेति, दोसेणं तह करेमि जहा लोगो
मम संमुहो होति,एवं दोसेणं सियं परिणामेणं, जो इहलोगट्ठयाए कित्तिजसहेउं अण्णपाणवत्थलेणसयणहेउं वा ण करेति एवं भावसुद्धं Pाएते गुणा, पडिवक्खतों असुद्धं,असद्दहणाए असुद्धं अजाणणाए अविणएणं अणणुभासणाए अणणुपालणाए भावतो असुद्धं, अहवा
इमेहिं कारणेहिं भावतो असुद्धं थंभा माणिज्जिहीहामि एसो माणिज्जति अहंपि करेमि, कोहेणं अभत्तटुं करेति- अंबाडितो Aणेच्छति जेमेउं,अणाभोगेणत्ति किंचि पच्चक्खायंति तहवि समुद्दिसति जिमिएणं संभरियं भत्तपच्चक्खाणंति, अणापुच्छा बाजेमेति ण आयरिए आपुच्छति,अहवा अणापुच्छा सयमेव पच्चक्खाया, अहवा वारिज्जीहामि जथा तुमे अब्मत्तट्ठो पच्चक्खाताति,
अहवा जेमेति तो भणीहामि विस्सरितंति, असंतती णाम णत्थि एत्थ किंचिविता वरं पच्चक्खातंति पच्चक्खाति, परिणामो पुव्वभाणितो इहलोगादी, अहवा एसेव परिणामो थंभादी,विनाम परिन्नावान् , सो य जाणतो करणजुत्तो य, सो पमाणं, एवमादि जाणिऊण वा विधिकरणपवत्तो एत्थ पमाणं भणियं होति, असुद्धो वादोत्ति अहंपि करेमि मा णिच्छुभीहाभित्ति एएण अवाएणं पञ्चक्खावेति, ण वट्टति,तम्हा जाणतो एते दोसे परिहरति तेण सो पमाणं । णामणिप्फन्नो गतो। सुत्तालावगनिफनो सुत्ताणुममो य सुत्तफासियनिज्जुत्ती य एगंतओ णिजंति, तत्थ सुत्ताणुगमे संधिया य० सिलागो। संधिता सुत्तं