________________
प्रतिक्रमणा
सक्कारितो, सिरिओ भणितो-कुमारामच्चत्तणं पडिवज्जाहि , सो भणति-मम भाता जेठो धूलभद्दो बारसमं वरिसं गणि-1स्थूलभध्ययने का
यघरं पविट्ठस्स, सो सद्दावितो, भणति-चिंतेमि, राया भणति- असोगवणिकाए चिंतेहि, सो तत्थ अतिगतो चिंतेति- द्रस्य दीक्षा ॥१८५॥ ४ केरिसं भोगकज्ज वक्खित्ताणं ?, पुणरवि नरकं जाइतव्वं होहिति, एते णाम एरिसा भोगत्ति पंचमुद्वितं लोयं कातूणं & वररुचेपाओतं कंबलरतणं रजोहरणं छिदित्ता रणो मूले गतो, एवं चिंतितं, राया भणति-सुचिंतितं, निग्गतो , राया चिंतेति-पेच्छामि |
मरणं किं विडत्तणेण गणियाघरं पविसति णवत्ति ?, आकासतलगतो पेच्छति, नवरं मतगकलेवरस्स जणो ऊसरति मुहाणि य नाठवेति, सो मज्झेण गतो, राया भणति- निविण्णकामभोगो नु भगवंति, सिरितो ठावितो । सो संभूतविजयस्स मूले पव्यइतो ॥ | सिरितो किर भातुणेहेण कोसाए गणियाघरे अल्लियति, सा य अणुरत्ता थुलभद्दे अण्णमणुस्से णेच्छति, तीसे कोसाए डहरिका भगिणी ओवकोसा, तीए समं वररुची वसति, सो सिरिओ भातुज्जामले भणति- एतस्स निमित्तं अम्हे पितुमरणं भातवियोगं च पत्ता, तुज्झ य पियवियोगो जातो, एतं सुरं पाएहित्ति,तीए भगिगी भणिता-तुम मत्तिका सो अमत्तो जं व तं व भणिधिसि,विरागो
से होहिति, एतं पियाएहि, सा पपाइता, सो नेच्छति, सा भणति- अलाहि ममं तुमे, ताहे सो तीसे अवियोगं मग्गंतो चंदप्पभ ४) सुरं पियति, लोगो जाणति खीरति, कोसाए सिरिकस्स कहितं, राजा सिरिक भणति- एरिसो तब पिता मम हितिको आसि, 4] सिरिको भणति- सच्चकं भट्टारक ! एतेण मत्तवालएण एवं कतं, राजा भणति- मज्ज पियति ?, पियइ, कह?, तो पेच्छह, सो| ॥१८५॥ कराउलं अतिगतो, तेण उप्पलं भावितेल्लकं मणुस्सहत्थे दिण्णं,एयं वररुइयस्स देज्जासि, इमाणि अण्णेसि, सो अत्थाणिकाए पभा
इतो, जो सो भावितओ सो वररुइस्स दिण्णो, जं चेव अग्घाति तंचव भिंगारेणं आगतं, निच्छूढो, चातुम्बेज्जेणं पादच्छित्तं
ॐॐॐॐACK