________________
पन्छा जक्सर बारितं ॥ १, कालंतरेण वायतो मणु
महापबन
न्दस्य शकटालोऽ
SARAI
मात्य:
वररुचिवृत्तं
प्रतिक्रमणा । पुण अण्णो लोको?, जक्खा एक्कास सोतूणं गिण्हति बितिका वितिके ततिका ततिके वारे गेण्हति,ताओ अण्णदावि पविसंति अंतेपुरं, . ध्ययने
जवणिकाअंतरिताओ कताओ, वररची आगतो थुणति, पच्छा जक्खाए गहितं, ताए कड्डियं, वितियाए दोण्हवारं सुतं, ततियाए ॥१८४॥
तिन्नि वारं सुतं ताएवि कड्डियं, रायाएवि पत्तीतं तं, वररुचिस्स दारं वारितं ॥ पच्छा सो दीणारे रत्तिं गंगाए जंते ठवेति , ताहे |दिवसतो थुणति गंगं, पच्छा पादेण आहणति, गंगा देतित्ति एवं लोगो भणति , कालंतरेण रायाए सुतं, सगडालस्स कहेतिदतस्स किर गंगा देति, सगडालो भणति-जदि मए गते देति तो देति, कल्लं वच्चामो,तेण पच्चायतो मणुस्सो विसज्जितो, विकाले
पच्छण्णो अच्छाहि, जं वररुई ठवेति तं आणेहि, सो गतो, आणीता पुट्टलिका, सगडालस्स दिण्णा, गोसे गंदो आगतो पेच्छति | थुणतं, थुणे निबुड्डो हत्थेहिं पादेहि य जंतं मग्गति, नत्थि, विलक्खो जाओ, ताहे सगडालो तं पोट्टालियं दरिसेति, रण्णा
ओभामितो गतो, पुणो छिद्दाणि मग्गति सगडालस्सएतेणं सव्वं खोडितंति । अण्णदा सिरिकस्स विवाहो, रणो आयोगो | सज्जिज्जति, वररुचिणा तस्स दासी ओलग्गिता, तीए कहित-रंणो भत्तं देहित्ति,ताहे तेण चिंतित-एतं छिद्दति चेडरूवाणं मोदए | दातूणं इमं पाढेति-णदो राया णवि जाणति, सगडालो करेहिति।नंदोराया मारेविणु, सिरियं रज्जे ठवेहिति॥१॥ताणि |पदंति, तं रण्णा सुतं, गवेसावितं, दिट्ठ, कुवितो राजा, जतो जतो सगडालो पाएसु पडति तओ तओ राया पराहुत्तो ठाइ, सग| डालो घरं गतो, सिरिओ महापडिहारो नंदस्स,तं भणति-पुत्त! किं अहं मारेज्जामि? सव्वाणि मारिज्जंतु, तुमं ममं रण्णो पादपडितं मारेहि, सो कण्णे ठएति, सगडालो भणति-अहं तालपुडं विसं खामि पायपडितो अहं, ततो तुम पुर्व मतं ममं मारेहि, सिरिएण पडिस्सुतं, ताहे मारितो, राया उद्वितो, हा हा अहो अकज्ज, सिरिओ भणति-तो तुम्भं पावो सो अम्हं पए चेव पावोत्ति,
॥१८॥