SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पन्छा जक्सर बारितं ॥ १, कालंतरेण वायतो मणु महापबन न्दस्य शकटालोऽ SARAI मात्य: वररुचिवृत्तं प्रतिक्रमणा । पुण अण्णो लोको?, जक्खा एक्कास सोतूणं गिण्हति बितिका वितिके ततिका ततिके वारे गेण्हति,ताओ अण्णदावि पविसंति अंतेपुरं, . ध्ययने जवणिकाअंतरिताओ कताओ, वररची आगतो थुणति, पच्छा जक्खाए गहितं, ताए कड्डियं, वितियाए दोण्हवारं सुतं, ततियाए ॥१८४॥ तिन्नि वारं सुतं ताएवि कड्डियं, रायाएवि पत्तीतं तं, वररुचिस्स दारं वारितं ॥ पच्छा सो दीणारे रत्तिं गंगाए जंते ठवेति , ताहे |दिवसतो थुणति गंगं, पच्छा पादेण आहणति, गंगा देतित्ति एवं लोगो भणति , कालंतरेण रायाए सुतं, सगडालस्स कहेतिदतस्स किर गंगा देति, सगडालो भणति-जदि मए गते देति तो देति, कल्लं वच्चामो,तेण पच्चायतो मणुस्सो विसज्जितो, विकाले पच्छण्णो अच्छाहि, जं वररुई ठवेति तं आणेहि, सो गतो, आणीता पुट्टलिका, सगडालस्स दिण्णा, गोसे गंदो आगतो पेच्छति | थुणतं, थुणे निबुड्डो हत्थेहिं पादेहि य जंतं मग्गति, नत्थि, विलक्खो जाओ, ताहे सगडालो तं पोट्टालियं दरिसेति, रण्णा ओभामितो गतो, पुणो छिद्दाणि मग्गति सगडालस्सएतेणं सव्वं खोडितंति । अण्णदा सिरिकस्स विवाहो, रणो आयोगो | सज्जिज्जति, वररुचिणा तस्स दासी ओलग्गिता, तीए कहित-रंणो भत्तं देहित्ति,ताहे तेण चिंतित-एतं छिद्दति चेडरूवाणं मोदए | दातूणं इमं पाढेति-णदो राया णवि जाणति, सगडालो करेहिति।नंदोराया मारेविणु, सिरियं रज्जे ठवेहिति॥१॥ताणि |पदंति, तं रण्णा सुतं, गवेसावितं, दिट्ठ, कुवितो राजा, जतो जतो सगडालो पाएसु पडति तओ तओ राया पराहुत्तो ठाइ, सग| डालो घरं गतो, सिरिओ महापडिहारो नंदस्स,तं भणति-पुत्त! किं अहं मारेज्जामि? सव्वाणि मारिज्जंतु, तुमं ममं रण्णो पादपडितं मारेहि, सो कण्णे ठएति, सगडालो भणति-अहं तालपुडं विसं खामि पायपडितो अहं, ततो तुम पुर्व मतं ममं मारेहि, सिरिएण पडिस्सुतं, ताहे मारितो, राया उद्वितो, हा हा अहो अकज्ज, सिरिओ भणति-तो तुम्भं पावो सो अम्हं पए चेव पावोत्ति, ॥१८॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy