________________
प्रतिक्रमणा
ध्ययने
॥१८६॥
तत्तकतकं पज्जितो मतो || धूलभद्दसामीयि संभूतविजयाणं मूले घोराकारतयं करेति, विहरंता पाडलिपुत्तं आगता, तिणि अण| कारा अभिग्गहं गेण्हंति, एगो सीहगुहाए, तं पेच्छंतओ सीहो उवसंतो, अण्णो सप्पगुहाए, सोविदिट्ठविसो उवसंतो, अण्णो कूवफलए, धूलभद्दो कोसाए घरे, सा तुट्ठा परीसहपराजितो आगतोत्ति, भणति- किं करेमि १, उज्जाणघरे ठाणं देहि, दिण्णं, रत्ति सव्वालंकारविभूसिता आगता, चाहुं पकिता, सो मंदरोपमो अकंपो, ताहे सन्भावेणं पडिस्सुणेति धम्मं, साविका जाया, भणति:जदि रायवसेणं अण्णेणं समं वसेज्जा, इतरहा बंभचारिणीवतं गेण्हति, ताहे सीहगुहातो आगतो चत्तारिवि मासे उबवासे कातूणं आयरिएहिं ईसिंति अट्ठितो, भणितो य- सागतं तव दुक्करकारकत्ति, एवं सप्पइतोवि कृवफलगइतोवि, थूलभद्दसामी तत्थेव गणिकाघरे भिक्खं गेण्डति, सोवि चतुम्मासेसु पुण्णेसु आगतो, आयरिया संभ्रमेण उट्ठिता, भणितो य- अतिदुक्करकारकत्ति, ते भांति तिणिवि- पेच्छह आयरिका रागं वहति अमुच्चपुत्तोत्ति || बितियए वरिसारते सीहगुहासमणो भणति गणियाघरं वच्चामित्ति अभिग्राहं गेण्हति, आयरिया उवउत्ता, वारितो, अपडिस्सुतो गतो, वसही मग्गिता, दिण्णा, सा सन्भावेण ओरालसरीरा विभूसिता अविभूसिया वा, सुणेति धम्मं, सो तीसे सरीरे अज्झोववण्णो ओभासात, भणति- जदि नवार किंचि देसि किं देमि, सतसहस्सं, सो मग्गितुमारद्धो, नेपालविसए सावओ, जो तहिं जाइ तस्स सतसहस्समुल्लं कंबलं देति, तहिं गतो, दिष्णं तेण सङ्करायाणएण, एति, एकत्थ चोरेहिं पंथों बद्धो, सउणो वासति सयसहस्सं एति, चोरसेणावती जाणति, नवरं संजतं पेच्छति, वोलीणो, पुणो वासति, सतसहस्तं गतं, तेण सेणावतिणा गंतूण पलोइतो, सन्भावं पुच्छितो भणति- अस्थि कंबलो, गणिकाए मि, मुक्को, गतो, तीसे दिण्णो, ताए चंदणिकाए छूढो, सो भणति मा विणासहि, सा भयति- तुमं एतं सोयसि अप्पाणं णवि,
श्रीस्थूल
भद्रस्य
अतिदुष्करकारिता
॥१८६॥