________________
प्रतिक्रमणा ध्ययने
॥ १८७॥
तुमं एरिसओ चैव होहिसि, उवसामेति लद्धबुद्धी, इच्छामि वेदावच्चंति गतो, पुणोवि आलोवेत्ता विहरति । आयरिएहिं भणितोंएवं दुक्करदुक्करकारओ थूलभद्दो, पुव्वं खरिका इच्छति, इदाणिं सड्डी जाता अदिट्ठदोसा तुमे पत्थितत्ति उवालद्धो, एवं चैव विहरति ॥ सा गणिका रधिकस्स रण्णा दिण्णा, तं अक्खाणं जथा नमोकारे न दुक्करं तोडितु अब ० । | तंमि य काले बारसवरिसो दुक्कालो उबट्ठितो, संजता इतो इतो य समुदतीरे अच्छित्ता पुणरवि पाडलिपुत्ते मिलिता, तेसिं अण्णस्स उद्देसओ अण्णस्स खंडं, एवं संघाडितेहिं एक्कारस अंगाणि संघातिताणि, दिट्टिवादो नत्थि, नेपालवत्तणीए य भदवाहुस्सामी अच्छंति चोइसपुव्वी, तेसिं संघेणं पत्थवितो संघाडओ दिट्टिवादं वाएहित्ति, गतो, निवेदितं संघकज्जं तं, ते भतिदुक्कालनिमित्तं महापाणं ण पविट्ठो मि, इयाणि पविट्ठो मि, तो न जाति वायणं दातुं पडिनियत्तेहिं संघस्स अक्खातं, तेहिं अण्णोवि संघाडओ विसज्जितो- जो संघस्स आणं अतिक्कमति तस्स को डंडो १, ते गता, कहितं, तो अक्खाइ उग्घा डेज्जर, ते भणति मा उग्वाडेह, पेसेह मेहावी सत्त पाडिपुच्छगाणि देमि, भिक्खायरियाए आगतो १ कालवेलाए २ सण्णाए आगतो ३ | वेयालियाए४ आवस्सए पडिपुच्छा तिष्णि, महापाणं किर जदा अतिगतो होति ताहे उप्पण्णे कज्जे अंतोमुहुत्तेण चोद्दसवि पुव्वाणि अणुप्पेहेज्जंति, उक्कइओवइयाणि करेति, ताहे थूलभद्दसामिप्यमुक्खाणि पंच महावीर्ण सताणि गयाणि, ते य पपढिता, मासेण एकेण दोहिं तिर्हिति सच्चे ओसरिता, न तरंति पाडिपुच्छरणं पठितुं, धूलभद्दसामी ठितो, थेवावसेसे महापाणे पुच्छितो न हु किलंमसि १, न किलंमामि, खमाहि कंचि कालं, तो दिवस सव्वं वायणा होहिति, पुच्छति किं पढितं १, केत्तियं वा अच्छति ?, आयरिया भणति अट्ठासीतिं सुत्ताणि, सिद्धत्थकेण मंदरेण य उपमाण, भणिओ य एतो ऊणतरेणं कालेणं पढि
स्थूलभद्रस्य पूर्वपाठ:
1122011