SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥१८॥ IBASAHARASHAR- हिसि, मा विसादं वच्चज्जासि, समते महापाणे किर पढियाणि णव पडिपुण्णाणि, दसमकं च दोहिं वत्थूहिं ऊणकं, एतमि अंतरे निष्प्रति| विहरन्ता आगता पाडलिपुत्तं, थूलभद्दस्स य ताओ भगिणीओ सत्तवि पव्वइतिकाओ भणति-आयरिका! भाउकं वंदका वच्चामो, कर्मशरीउज्जाणे किर ठितेल्लका, आयरिए वंदित्ता पुच्छंति- कहिं जेट्ठभाते ?, भणति- एताए देवकुलिकाए गुणति, तेण य चिंतितं| भगिणीणं इड्डि दरिसेमित्ति सीहरूवं विउव्वितं, ताओ सीहं पेच्छंति, ताउ चेव भीता नट्ठाओ, भणंति- सीहेण खइओ, आयरिएणं भणित-ण सो सीहो, थूलभद्दो, जाह इदाणिं, ताहे गताओ, बंदिओ य, खमकुसलं पुच्छति, जथा सिरिओ पब्वइतो, अब्भत्तद्वेणं | कालगतो, महाविदेहे य पुच्छिका गता अज्जा, दोवि अज्झयणाणि भावणा विमोत्ती य आणिताणि, वंदित्ता गताओ । वितियदिवसे उद्देसणकाले उवद्वितो, न उद्दसंति, किं कारणं ?, अजोगो, तेण जाणितं कल्लत्तणकं, भणति-ण काहामि, भणति-ण तुमं | काहिसि, अण्णे काहिति, पच्छा महता किलेसेण पडिवण्णा उवरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा अण्णस्स देज्जासि, ते चत्तारि * ततो वोच्छिणा,दसमस्स य दो पच्छिमाणि वत्थूणि वोच्छिण्णाणि,दस पुव्वाणि अणुसज्जंति । एवं सिक्खं प्रति योगा संगहिता थूलभद्दसामिणा ५॥ निप्पडिकम्मसरीरत्तणेणं जोगसंगहो कातव्यो । तत्थ इमं विधम्मेण उदाहरणं-११-१२ १३८२॥ पतिट्ठाणे णगरे णागवस । सेट्ठी, णागसिरी भज्जा, सड्ढाणि, नागदत्तो पुचो णिविण्णकामभोगो पव्वइतो, सो पेच्छति जिणकाणं पूयासक्कारं, विभासा, 8॥१८८॥ पडिमापडिवण्णकाणं च विभासा, सोवि भणति-अहं जिणकप्पं पडिवज्जामि, आयरिएहिं वारिओ, न हाति, सतं चेव पडिवज्जति, पाणिग्गतो, एगत्थ वाणमंतरे पडिमं ठितो, देवताए सम्मदिट्टिकाए मा विणस्सिहितित्ति इत्थिरूवेणं उवहारं गहाय आगता, वाण-12
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy