________________
वन्दनाध्ययन चूर्णी
वन्दनसूत्राः
॥४५॥
8 कओ धम्मो कओ तवो ?, उक्तंच- वुज्झती से अविणीतप्पा कहूँ सोयगतं जथा संसारसोतेणं, विणीतो पुण सव्वसंपत्तीओ,
लभति, उक्तंच- 'तथारूवं णं भंते ! समणं वा माहणं वा पज्जुवासेमाणस्स किंफला पज्जुवासणा , गोतमा ! सवमफला, एवं विभासा जह पण्णत्तीए। एवं विणओवयारो कतो भवति तथा माणस्स भंजणा अट्ठविहस्सवि माणस्स भंजणा कता भवति,गुरु| पूया य कता भवतित्ति, तित्थगराणं च आणा,सुतधंमो एस गुणवतो पडिवत्तित्ति आवासए भाणतं, एतं च सुतं, तेण सुतधम्माराधणा कता भवति, अहवा सुतधम्माराधणा, जतो वंदणपुव्वगं सुतग्गहणं एवमादि, किरिया य कृत्यमेतत् , तं च कतं भवति, अहवा किरिया भविस्सति-एस विणीओत्ति, अहवा किरिया-कंमखवणं कतं भवतित्ति, एवमत्थं कीरति कितिकंमति ।
एवं नामनिप्फण्णो गतो, इदाणिं सुत्तालावगनिष्फण्णो निक्खेवो, सो य पत्तलक्खणोवि न भण्णति इत्यादि जथा सामाBाइए, सुत्ताणुगमो सुत्त अणुगंतव्वं अक्खलितं अमिलितं जाव कितिकम्मपदं वा णोकितिकम्मपदं वा, तत्थ 'संहिता य पदं चेव' | सिलोगो, तत्थ संहिता-इच्छामि खमासवणो! सव्वं उच्चारतव्वं, पदमिदाणि-इच्छामित्ति पदं, खमासमणोत्ति पदं, एवं वंदितु
जावनिज्जाए निसीधियाए अणुजाणह मे मिउग्गहं निसीहि अहोकायं कायसंफासं खमणिज्जो भे किलामो अप्पकिलंताणं बहुसुभेण |भे दिवसो वतिक्कतो जत्ता मे जवणिज्जं च भे खामेमि खमासमणो ! देवासयं वितिक्कम आवस्सियाए पडिक्कमामि खमासमणाणं | देवसियाए आसायणाए तित्तीसण्णयराए जंकिंचिमिच्छाए मणदुक्कडाए वयदुक्कडाए कायदुक्कडाए कोहाए माणाए मायाए लोभाए सव्वकालियाए सव्वमिच्छोवयाराए एवं सव्वधम्माइक्कमणाए आसातणाए जो मे अतियारो कतो तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामित्ति पदानि । इयाणिं पयत्थो, तत्थ 'इषु इच्छायां' 'क्षमा सहने 'श्रम तपसि
-%A5
॥४५