________________
वन्दन
वन्दनाध्ययन
सूत्रार्थः
चूणी
का
॥४६॥
SSSSSSS
खेदे च श्राम्यतीति श्रमणः क्षमाप्रधानःश्रवणः क्षमाश्रवणा, वंदनम्-उक्तनिर्वचनं, एवं पगतिपच्चयविभागेण पदस्थो भाणिवन्यो, एस्थ पुण भावत्थो भण्णति
तत्थ किर अप्पच्छंदेण [अप्पच्छंदे] अविसए असत्तस्स अविहीए करणं न वट्टतित्ति वंदगो गुरुं वंदितु उज्जुत्तो उवग्गाओ बाहिं ठितो ओणयकायो दोहिवि हत्थेहिं मज्झे गहितरयहरणो एवमाह-इच्छामि खमासवणो! इच्चादि, वंदितुं इच्छामि तुम भो
खमासवणो, खमागहणे य मद्दवादयो सूइता, ततो खमादीयो जदि,मो, तप्पहाणो समणो खमासमणो तं आमंतेति, जावणिराणिज्जाए निसीहियाए यावणीया नाम जा केणति पयोगेण कज्जसमत्था, जा पुण पयोगेणवि न समत्था सा अजावनीया. ताए जावनिज्जाए, काए ?-निसीहियाए, निसीहिनाम सरीरगं वसही थंडिलं च भण्णति, जतो निसीहिता नाम आलयो वसही थंडलं च, सरीरं जीवस्स आलयोत्ति, तथा पडिसिद्धनिसेवणनियत्तस्स किरिया निसीहिया ताए, तत्कोऽर्थः ?- हे समणगुणजुत्त ! वंदितुं इच्छामि, कहं १, विसक्तया तन्वा, कहं ?- विपडिसिद्धनिसेहकिरियाए य, अप्परोगं मम सरीरं, पडिसिद्धपावकं| मो य होतओ तुम वंदितुं इच्छामित्तियावत् , एत्थ वंदितुमित्यावेदनेन अप्पच्छंदता परिहरिता, खमासमणात्ति अणेण अविसयो परिहरियो, जापनिज्जाए निसीहियाएत्ति अणेण शक्तत्वं विधीय दरिसिता, सेसपदाणि पुण विधीए विभासितव्वाणित्ति । एस | विसयविभागो। कहिं २ पुण एत्थ उवरमो?, भण्णति- इच्छामि खमासवणो! वंदितुं जावानज्जाए निसीहियाए, एस एकको फुडवियडसुद्धवंजणा उच्चारतव्यो सम्वविधीए, तत्थ जदि बाधा अस्थि काइ तो भणति-अच्छ ताच, जदि तं अक्खाइतन्वं तो अक्खाति, अह रहस्स तो रहकस्स-चेव- कज्जति, जदि पडिच्छितुकामो ताहे भणति-छदेणं, छदेणं' नाम अभिप्पागणं, ममाभि
ISREERASNA