________________
वन्दनाध्ययन चूर्णी
वन्दन सूत्रार्थ:
॥४७॥
RESEARSHNEER
&प्रेतमित्यर्थः। ताहे सीसो भण्णति- अणुजाणह मे मितोग्गह, एत्थ उग्गहो आयरियस्स आतप्पमाणं खेत्तं तं आयरिओग्गहो, तं का अणणुण्णवेत्ता न वट्टति पविसेतु, तो वंदितुकामो तं अणुण्णावेति, जथा- मम परिमितं उग्गहं अणुजाणह, ताहे आयरिओ भणति- अणुजाणामि, ताहे सीसो आयरियउग्गहं पविसति । पविसित्ता संम रयहरणं भूमीए ठावेत्तातं निडालं च फुसंतो भणतिअहोकायं कायसंफासं खमणिज्जो भे किलामो, अप्पकिलंताणं बहुसुभेण दिवसो वतिक्कंतो?, रायणियस्स संफासोवि अणणुण्णवेत्ता ण वकृति कातुं तो एबमाह- अहोकायं आसृत्य मम कायसंफासं, अणुजाणहत्ति एत्थकि संबज्झति, अहोकायो पादाः, ते हि रयहरणे णिवसित्ता अप्पण्णो कायेण हत्थेहिं फुसिस्सामि, तं च मे अणुजाणहत्ति, भणति य खमणिज्जो मे किलामो, 'क्षमूप सहने' सहितव्वो तुब्भेहिं किलामो, 'क्लमु ग्लानौ' संफासे सति वेदणारूवे, किंच- अप्पकिलंताण बहुसुभेण
दिवसो वितिक्कतो, अल्प इति अभावे स्तोके च, अप्पवेदणाणं बहुएणं सुभेणं भवतां दिवसो वितिक्कतो?, दिवसो पसत्थो अहोलरचादी य तेण दिवसो गहितो, राती पक्खो इच्चादिवि भाणितव, एत्थ आयरिओ भणति-तहत्ति, एसा पडिसुणणा। अव्बा
वाहपुच्छा गता, एवं ता सरीरं पुच्छितं, इदाणिं तबसंजमनियमजोगेसु पुच्छति-जत्ता में संजमतवनियमसज्झायआवस्सएहिं ४ अपरिहाण, चरणजोगा उस्सप्पंतित्ति भणितं भवति, ताहे आयरिओ भणति- तुम्भीप वट्टती?, जत्तापुच्छा गता। इदाणि & नियमितव्वेसु पुच्छति-जवाणिज्जं च भे जवणिज्जं २-इंदियणोइंदिय०, इंदियजवणिज्जं निरुवहताणि बसे य भे वर्ल्डत्ति इंदि
याणि १, णो खलु कज्जस्स बाधाए वटुंतीत्यर्थः, एवं ता इंदियजवणिज्ज, कोधादीएवि णो भे बाहेति २ । एवं पुच्छति पराए मसीए, विणओ य कतो भवति, एवं पडिसुणणा । जवाणिज्जपुच्छा गता । इदाणिं अवराधखामणा, ताहे सीसो पुच्छति
।। ४७॥