SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चन्दना ध्ययन चूर्णां 1187 11 पादेसु पडितो- जं किंचि अवरद्धं खामेतुकामो भणति - खामेमि खमासमणो ! देवसियं वतिक्कमं, वतिक्कमो नाम अतिक्कमस्स बीओ अवराधो, सो य वतिक्कमो जे अवस्सं करणिज्जा जोगा विराधिता तत्थ भवतित्ति आवस्सियाए गहणं, दिवसे भवो देवसिओ, देवसियग्गहणेण राइयोवि गहितो, ताहे आयरिओ भणति अहमवि खामेमि तुमे, पच्छा एगनिक्खमणं निक्खममति । सीसो ताहे भणति पडिक्कमामि खमासमणाणं देवसियाए आसातणाए तेत्तीसण्णतराए जं किंचि इच्चादि, पडिक्कमामि नाम अपुणक्करणताए अन्भुट्ठेमि, अहारिहं पायच्छित्तं पडिवज्जामि खमासमण !, देवसियगहणं तहेव । आसातणा तेतीसं, जथा दसासु, तेत्तीसाए अण्णतराए, सब्बाओ न राईदिए संभवंति तेण अण्णतरग्गहणं, एक्का वा दो वा कता होज्जा, जंकिंचि अवरद्धं तत् किमुक्तं ?- खमासमणा ! देवसिओ जो वतिक्कमावराधो आवस्तिगाविसयो तं खामेमि, अपुणक्करणताए य अन्धुडेमि, अथारिहं पायच्छित्तं पडिवज्जामि, तथा खमासमणाणं देवसियाए आसातणाए तेत्तीस अण्णतराए जं किंचि अवरद्धं तंपि खामि, अपुणक्करणताए अन्भुट्ठेमि, अहारिहं पायच्छित्तं पडिवज्जामि इतियावत्, एगो किच्चाणं अकरणे अवराघो तं खामेमि पडिक्कमामि य, बीओ पडिसिद्ध करणे तंपि खामेति पडिक्कमति य इत्यर्थः, एवं देवसियं खामितं एतेण पुण सव्वं सव्वकालियं खामेति जंकिंचिमिच्छाए इच्चादिणा, जं किंचिसो एत्थवि संबज्झति मिच्छाभावेण कता मिच्छा, मणेण दृट्टु कता मणदुक्कडा, एवं वइदुक्कडा कायदुक्कडावि, कोधभावेण कतो कोधो, एवं माणो माया लोभो, सव्वकाले भवा सव्वकालिगी, पक्खिका चातुम्मासिया संवत्सरिया, इह भवे अण्णेसु वा अतीतेसु भवग्गहणेसु सव्वमतीतद्भाकाले, सव्वमिच्छोवयारं नाम सब्वेण जेणं केणवि पगारेण दूसितभावेण कता, सव्वधम्माइक्कमणाए धम्मा करणिज्जा जोगा सब्वे जे बन्दनसूत्रार्थः 1182 11
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy