________________
प्रत्याअभाडीए गच्छति सा जति अण्णणं भणति-अज्ज अहं तुमए समं सुविस्सामि , ताए य पडिच्छितं, तस्स ण वट्टति अंतराइयं ।
पश्चमे ख्यान
परिग्रहचूर्णिः दू काउं। अंगं मुक्त्वा सेसमनंग, क्रीडा उवभोगः, आसकतोसकाओ पडिसेवणं ण वट्टति काउं । परवीवाहकरणं नाम कोति
प्रमाणं अभिग्गहं गेण्हति-धूया णवि मम वसो तं अणुपालेति, कोति पुण एवं अभिग्गहं आभिगण्हति-धूयाणवि मम वट्टति, सो तं अणु॥२९२॥ पालेति, कोति पुण एवं अभिग्गहं गेण्हति-णियल्लगाणं मोत्तुं अण्णेसि न कप्पति, ण वट्टति सावगस्स भणिउ- महंती दारिया
दिज्जउ, गोधणे वा वसभी छुब्भउ एवमादि । कामभोगतिव्वाभिणिवेसो णाम अच्चंततिव्वज्झवसायी तच्चित्ते तम्मणेत्ति, ण | वट्टति सावगस्स तिव्वेणं अज्झवसाणेणं पडिसेविउं, दिया बंभचारी रातो परिमाणकडेण होतव्यं, दिवसओवि परिमाणं एवमादि|
विभासा, एवं विभासेज्जा, चिन्तेतेवं च णमो तेसिं जेहिं तिविहमच्चतं । चत्तं अहम्ममूलं मूलं भवगन्भवासाहैणं ॥१॥चउत्थं गतं ।
_ इयाणि पंचमं, तत्थ अपरिमियपरिग्गहं इत्यादि, से य परिग्गहे दुविहे-सचित्ते अचित्ते य, विभागतो पुण णेग-12 विहो- धणधन्नखेत्तवत्थुरुप्पसुवष्णकुवितदुपदादिभेदेण, तत्थ घणं-मंडं, तं चउविहं-गणिमं धरिमं मेज परिच्छेज्जं, तत्थ गणिमं| | पूगफलादि धरिमं मंजिष्ठादि मेज्जं लक्खायततेल्लादि पारिच्छेज्ज परीक्ष्य मूलतः परिच्छिज्जते तच्च मणिपद्महीरकादि,धण्णं सालिको
वादि,खेत्तं सेतुं केतुं उभयं च,सेतुं जत्थ सेकजं भवति,केतुं इतरं उभयं सेकजमितरंच,वत्थु खातं ऊसितं उभयं च, खातं भृमिघरादि, ऊसितंज-उच्छएम कयं,उभयं जं खातं ऊसितं च,रुप्पं सुवनं प्रतीतं.उपलक्षणं चेदं एवंजातियाण,कुवियं-घसेवक्खरकणगपारसलो
||२९२॥ हीदीहकडाहगादिणाणाविहं, दुपदं दासीदाससुगसारिंगादि, अपदं वाहणरुक्खादि, चतुष्पदं आसहत्थिगजादि एवमादि, अट्ठा.
GRRRR