SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रत्याअभाडीए गच्छति सा जति अण्णणं भणति-अज्ज अहं तुमए समं सुविस्सामि , ताए य पडिच्छितं, तस्स ण वट्टति अंतराइयं । पश्चमे ख्यान परिग्रहचूर्णिः दू काउं। अंगं मुक्त्वा सेसमनंग, क्रीडा उवभोगः, आसकतोसकाओ पडिसेवणं ण वट्टति काउं । परवीवाहकरणं नाम कोति प्रमाणं अभिग्गहं गेण्हति-धूया णवि मम वसो तं अणुपालेति, कोति पुण एवं अभिग्गहं आभिगण्हति-धूयाणवि मम वट्टति, सो तं अणु॥२९२॥ पालेति, कोति पुण एवं अभिग्गहं गेण्हति-णियल्लगाणं मोत्तुं अण्णेसि न कप्पति, ण वट्टति सावगस्स भणिउ- महंती दारिया दिज्जउ, गोधणे वा वसभी छुब्भउ एवमादि । कामभोगतिव्वाभिणिवेसो णाम अच्चंततिव्वज्झवसायी तच्चित्ते तम्मणेत्ति, ण | वट्टति सावगस्स तिव्वेणं अज्झवसाणेणं पडिसेविउं, दिया बंभचारी रातो परिमाणकडेण होतव्यं, दिवसओवि परिमाणं एवमादि| विभासा, एवं विभासेज्जा, चिन्तेतेवं च णमो तेसिं जेहिं तिविहमच्चतं । चत्तं अहम्ममूलं मूलं भवगन्भवासाहैणं ॥१॥चउत्थं गतं । _ इयाणि पंचमं, तत्थ अपरिमियपरिग्गहं इत्यादि, से य परिग्गहे दुविहे-सचित्ते अचित्ते य, विभागतो पुण णेग-12 विहो- धणधन्नखेत्तवत्थुरुप्पसुवष्णकुवितदुपदादिभेदेण, तत्थ घणं-मंडं, तं चउविहं-गणिमं धरिमं मेज परिच्छेज्जं, तत्थ गणिमं| | पूगफलादि धरिमं मंजिष्ठादि मेज्जं लक्खायततेल्लादि पारिच्छेज्ज परीक्ष्य मूलतः परिच्छिज्जते तच्च मणिपद्महीरकादि,धण्णं सालिको वादि,खेत्तं सेतुं केतुं उभयं च,सेतुं जत्थ सेकजं भवति,केतुं इतरं उभयं सेकजमितरंच,वत्थु खातं ऊसितं उभयं च, खातं भृमिघरादि, ऊसितंज-उच्छएम कयं,उभयं जं खातं ऊसितं च,रुप्पं सुवनं प्रतीतं.उपलक्षणं चेदं एवंजातियाण,कुवियं-घसेवक्खरकणगपारसलो ||२९२॥ हीदीहकडाहगादिणाणाविहं, दुपदं दासीदाससुगसारिंगादि, अपदं वाहणरुक्खादि, चतुष्पदं आसहत्थिगजादि एवमादि, अट्ठा. GRRRR
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy