________________
तुर्ये स्थूलमैथुनविरतिः
प्रत्या
इहलोइए, परलोइए य गपुंसादि भवति । णियत्तस्स गुणा, इहलोए- कच्छे आभीराणि सड्ढाणि, आणंदपुरतो धिज्जातिओ ख्यान दरिदो भूलिस्सरे उववासे ठितो, वरं मग्गति चाउव्वेज्जस्स भत्तमुल्लं देहि , वाणमंतरेण भण्णति- कच्छे सावगाणि चूर्णिः मज्जपतियाणि ताणं भत्तं करेहि, अक्खयं ते फलं होहिति, दो तिन्नि वारा भणितो गतो कच्छं, दिलं ताण भत्तं दक्खिणं च,
मणति-साहह किं तवच्चरणं? जे तुम्भे देवस्स पुज्जाणि , तेहिं भणियं-एगंतरं मेहुणस्स णिवत्ती कता, अण्णया कहवि अम्हं ॥२९॥
|संजोगो कतो, तं च विवरीयं समाचरितं, जंदिवसं एगस्स तंदिवसं बितियस्स पोसहो, अम्हें घरं गयाणि कुमारगाणि चव, दधिज्जातितो संबुद्धो । अहवा मुरंडयंतःपुरमहत्तरं, जथा मुरंडेणंतेपुरवालो अपुर्मसो दूतो पेसितो, कयकज्जो णियत्तो, पूजितो,
भणितो- अंतेपुरं पविस, भणति-णवि किंचि अहं पुमं जातो, भणति-कहं आइक्खति ?, वत्थिल्लावद्वितदेवताए वरो दिण्णो एवमादि । इहलोइए पहाणपुरिसत्तणं देवत्ते पहाणातो अच्छरातो मणुयत्ते पहाणाउ मणुस्सितो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । जयणा पुणो- वज्जेज्जा मोहकरं परजुवतीदंसणादि सवियारं । एतेसु सयण्णजणो चरित्तपाणे विणासेति ॥१॥ तं च पंचातियारसुद्धं अणुपालेयव्वं, सदारसंतुट्ठस्स अंतिल्ला तिष्णि, परदारविवज्जगस्स पंचवि सयपरिग्गहियअपरिग्गहियातो, अण्णे भणति-सदारसंतुट्ठस्स अंतिल्ला तिमि सदारणियत्तस्स पंचवि, तत्थ सोदामि वा गच्छंतो जच्चिरं कालं अण्णेण परिग्गहिता जाव तं पूरति ताव परदारतणं, तेणं च ण कप्पति । अपरिग्गाहता णाम
जा मातादीहिं ण परिग्गहिता, अच्चि कुलटा य सा, अण्णे पुण भणंति-देवपुत्तिया घडदासी वा, एवमादि । सा पुण भाडीए वा Fअभाडीए वा गच्छति, जो भाडिए गच्छति तस्स जदि अण्णेणं पढमं भाडी दिना सा ण वट्टति परनियत्तस्स गंतुं, जा पुण
ॐCOPE
॥२९॥
ROॐ