SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यान चूर्णिः ॥२९० ॥ णिव्वेगणं पव्वतिओ ३ ॥ चउत्थं एगा गणिया, सा पढमं चैव गुब्विणी, पसूया जाहे ताहे मा थोवं भाडि लभिस्सामिति [ सा य जमलपसूया दारकं दारियं च गणिया य जा अध्पसूतिया सा बहुतरकं मोल्लं लभति, चिंतेति मा अतिथोवं लभीहामि, ] तो एते डिक्करुका उज्झामि पुब्बे नगरद्दारे दारिया अवरे दारतो परिट्ठवियाणि, परिद्ववेत्ता ताव पडियरिया जाव तम्मि नगरे दो वाणियगा मित्ता, तेसिं भवियन्वताते एक्केण दारतो दिट्ठो एक्केण दारिया, पडियरिया दासी गता, जाहे ताणि महंतीभूयाणि ताहे तेहिं वाणियएहिं परप्परं वरणं कयं मम दारयस्स दारियं देहि, दिण्णा सा भगिणीभूता, ताहे सो दारतो गोट्ठीए मिलितो, तं दारियं नाढायति, अण्णया सो दारतो ताए गणियाए जा से माता ताए समं पसत्तो, तेण तस्स दारतो जातो, सावि गणियादारिया छड्डियामिति पव्वतिता, ओहिणाणं से समुप्पण्णं । अन्नया भिक्खं हिंडती गणियाघरं गता, जा आभोगेति ताहे सम्बोहेमित्ति तं दारयं गहाय परियहति भाया पुत्तो दियरो मज्झ तुमं जो तुमं पिया होति । सो मे पिता य भाया पति जणणी सासु सवित्ती मे ॥ १॥ संबुद्धो पव्वतितो ॥ अहवा हत्था वा से छेज्जेज्ज अन्नाओ वा कारणओ करिज्जेज्ज वा, जह सो सोमिलिओ वाणियदारतो, दोण्ह वाणियगाणं घराणि समोसियकाणि, सो सोमिलितो पासादाणं दुक्कयाणं कट्टं दातुं ओयरति, तस्स सुहाए समं वसति, एवं वच्चति कालो, अण्णया तेणं वाणियएणं नायं, अरे घट्टयं कहूं, णूणं कट्ठेणं कोइ चडति, संसरंतो पडियरिओ, गहिओ वच्चकूवे छूढो, स तत्थत्थो मीढं खाति मुत्तं च पीवति, अण्णया वच्चघरयं वासारते सोधिज्जति पाणियाणुसारेणं णिद्धमणेणं अप्पणिज्जं घरं गतो, दिट्ठो णास णामेति दुब्भिगंधतो, तेणं संवादितो, ताहे वेज्जेहिं पोराणरूवो कतो समाणो पुणो पुणो तं देव अविरइयं पत्थेति, एवं तिभि वारा, चउत्थियवारा वच्चघरए संकलबद्धो काले मता । एते दोसा तुर्ये स्थूलमैथुन विरतिः ॥२९० ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy