________________
प्रत्याख्यानचूर्णिः
॥२९३॥
HARSAASAॐ
ाणडवेयालणेण जहासत्तीए वयं गेण्हति, जावइयस्स परिग्गहस्स आगारो कतो ततोऽविरतो सेसाओ अणतातो परिग्गहातो विरतो ।
तेण सो विरयाविरतोत्ति भन्नति । एवं पाणवहादिसुवि विरताविरयविभासा । परिग्गहे असंतुहस्स दोसा संतुट्ठस्स गुणा, तत्व| उदाहरणं-लुद्धणंदो, कुसीतो उडीहिं विक्कियातो, णिमंतणए गमणं, पुत्तेहिं णेच्छियातो, अरक्खिजंती भग्गा, लोएण दिवा
लाप्रमाणे रण्णो कहितं, लुद्धणंदणं, पाया भग्गा, सावतो पूजितो, एवं जथा णमोक्कारे । लोहुदाहरणो बितियं-वाणिगिणी वद्याविया, | रयणाणि विक्किणति, सड्डेण भणिया-एच्चितो पडिकतो नत्थि, अन्नस्स णीयाणि, तीए भणिय-जं जोग्गं तं देहि, सो तुच्छं | देति, दइओ आगतो पुच्छति, तीए भणिय अमुगत्थ चइयाणि, सो रन्नो मूलं गतो, एरिसे अग्धे वढ्तगाण एतेसिं मणिरयणाणं | एएण एत्तियं दिण्णं, सो विणासितो, सावगेण णेच्छितंति पूइतो एवमादि । जयणा पुण इमा-भावेज्जा संतोसं गहियमा-| | दीणि अयाणमाणेण । एवं (च जाणमाणा) गेण्डिस्सामो ण चिंतेज्जा ॥१॥ तं च पंचातियारविसुद्धं । ते य खेत्ते | वत्थुपमाणादिसु जं पमाणं गहितं तं ण वतिक्कमियव्वं, अहवा जं पणं गहितं ततो अहितं धारणिओ अप्पेज्जा पडिमुल्ले दा | देज्जा, असमत्थो तं धणादि काउं ताहे खेत्तं वा वत्थु वा देज्जा । एवं पविरलवित्थरो विभासियध्वो, सो य सावगो चिंतेज्जा| जहा मए दबप्पमाणं जं गहितं तं अज्जापि न पूरेति, एसो य धारणितो तस्स ठाणे इमं देति, तेन सोपि किल दव्वलेक्खगे & चेव इमं देति, तं ममापि किल दव्वलेक्खगे चेव इम, एवं खेत्तवत्थुप्पमाणातिक्कमणं कुणतो आतियरति, एवमादिविभासा,| ॥२९३॥ का सव्वत्थ एसो विभागो उ० स च पुणो सयसहस्से वा कोडीए वा सव्वं गणिज्जमाणं तस्स, एस च एक्को अतियारो, विभागे | | पदे पदे अतियारो विभासियव्वो, एयाणं मूलप्पमाणे गहिते संववहारं पिवासयाणं कयविक्कयस्स दिवे दिवे परिमाणं करोक्ति जं
ॐॐॐॐॐॐॐन