________________
प्रत्याख्यान चूर्णिः ॥२९४॥
NSSSSSS ॐE
हाच रातिं न करेति तस्स पच्चक्खाति, आरंभपरिग्गहदमणवाहणादिएसु पएसु विभासियव्वं, जथाविहिं एत्थ भावणा-जह षष्ठं दिग्व
जह अप्पो लोभो जध जध अप्पो परिग्गहारंभो। तह तह सुहं पवङ्गति धम्मस्स य होति संसिद्धी ॥१॥ धन्ना परिग्गहं उजिझऊण मूलमिह सव्वपावाणं । धम्मचरणं पवन्ना मणेण एवं विचिंतेज्जा॥२॥अणुव्वता समत्ता ।। ___ अहुणा गुणव्वयाणि, एषामणुव्रतानां भावनाभूतानि त्रीणि- दिशित्रतं उवभोगव्रतं अणत्थदंडन्धतं, तत्थ दिसासु वतं ५ | दिसिव्वतं, तत्थ दिसिं पाणादिवायवेरमणगुणनिमित्त, सेसाण य विभासा, तं उड्डे एवणिय (रेवतिय ) नागपव्वयादिसु अहे इंदपदकूवातिसु तिरियं चउद्दिसिं जोयणपरिमाणेणं जेत्तियं अणुपालेंति तं गेण्हति, ततो परं जे तसथावरा तेसिं दंडो णिक्खित्तो मवतीति, जतो-तत्तायगोलकप्पो पमत्तजीवो णिवारियप्पसरो। सव्वत्थ किं न कुज्जा पापं तक्कारणाणुगतो? |॥१॥ एते गुणदोसे णाऊण जतियव्वं । एवं-जत्थथि सत्तवीला दिसासु अह पेलवं तहिं कज्जं । कुज्जा णातिकापसंगं, सेसामुवि सत्तिओ मतिमं ॥१॥ तस्स य पंचइयारा, उड्डे पमाणं गहितं तत्थ जदा विलग्गो भवति, जह
तस्स उवरि मक्कडे पक्खी वा वत्थं आभरणं वा घेत्तुं वच्चेज्जा एत्थ मे ण कप्पति पयत्तेउं, जाहे पडियं अण्णेण वा आणीय #ताहे कप्पति , एवं पुन अट्ठावते हेमकूडसमेतसुपतिद्वओज्जितचित्तकूडअंजणगमंदरादिसु पव्वएसु भवेज्जा, एवं अहिवि कूला-| |दिसु विभासा, तिरियपि जं परिमाणं तं णातिचरियव्वं, तिविहेणवि करणे बुद्धी ण कायव्वा, का पुण सा खेत्तबुद्धी, तेण 3
॥२९४॥ पुव्वेण अप्पतरं जोयणपरिमाणं कयं अवरेण बहुतरं, सो पुव्वेण गतो जाव तं परिमाणं जाव तत्थ एवं भंडं ण अग्धति परेण अग्घतित्ति ताहे पुन्वदिसिच्चएहिंतो जाणि अन्भहियाणि ताणि अवरदिसाए ओसारेत्ता पुन्वणं नेतुं गच्छति, एस खेचवुद्धी,
TRESSISTRARY