SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सप्तमं भोगोप प्रत्या- सियत्ति बोलीणो होज्जा णियत्तियव्वं । सतिअंतरद्धा णाम सरणं स्मृतिः अन्तर्धान जा तं विस्सरितं पमाणं होति, जति वीसा-18 ख्यान |रितं न गंतव्वं, जाए दिसाए सव्वातो वा, अहवा सती णाम लाभतो. ताए दिसाए अंते करेऊण अण्णस्स हत्थे विसज्जेति, सतचूर्णिः 18|| पत्थितस्स लाभहूँ पण्णन्ति ण वति, अ माणाए गतो जं परेण लद्धं तं ण लएति उरेणं जं तं लएतित्ति । किं च चिंतेयव्वं| च णमो साहणं जे सदा णिरारंभा । विहरति विप्पमुक्का गामागरमंडितं वसुहं ॥ १ ॥ ॥२९५॥ उवभोगपरिभोगव्वयं णाम भुज पालनाभ्यवहारयोः सतिं उवभोगो पुणो पुणो परिभोगो, वत्थाभरणादणं पुष्पतंबोलाईण | य,एवं विभासा, सो दुविहो-भोयणतो कम्मतो य,भोयणतो सावगेण उस्सग्गेणं सावज्जभोयणं वज्जेयव्वं, असति सचित्तं परिहरितव्वं, असति बहुसावज्जं मज्जमंसपंचुंबरमादि, गुणदोसा विभासितब्वा, सव्वत्थ जयणाए वट्टितव्यं, भोगुवभोगे मोत्तुं जेणऽसमत्थो | खुधोऽधुणा तेहिं । अवसेसे वज्जेज्जा बहुसावज्जे य सविसेसं ॥१॥ पुप्फफलेहिं रसेहि य बहुतसपाणेहिं अज तण्हाणेहिं । मज्जेहि य मंसेहि य विरमेज्जा अत्तहियकामो।। २ ॥ जत्थथि सत्तवीला उवभोगो पेलवो तु | तहियं तु । कुज्जा णादिपसंग सेसेसुवि सत्तितो णिउणं॥३॥ एयस्स अतियारा सचित्ताहारे सचित्तपडिबद्धाहारे अवोलिय० दुवोलिय० तुच्छोसहि, तत्थ उस्सग्गेण सावतो जत्थ सचित्तासंका भवति तं सचित्तं, ते ण संभुंजति, इयरो मूलकंदबहुवीयाणि अल्लगपुढविकायमादीणि, ण चयंतो परिमियाण अभिग्गहविसं पगरेति १-२ तथा अवोलितं ण वट्टति, इसित्ति अवोलितं३, दुप| उलितं सचित्तपडिबद्धं जथा खठरो विहेलओ पक्काणि फलाणि, अचित्तं कडाहं सचित्तातो मिजातो एवमादि ४ तुच्छोसही ण छ वट्टति जेण बहुणावि आहारो ण भवति, एस दोसो । अहवा जदा किर अचित्तो ण होज्जा तो भत्तं पच्चक्खातितव्वं, ण चरति 3455SASSIAH RSAS18625582256452 ॥२९५
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy