________________
प्रतिक्रमणा ध्ययने
॥११०॥
तत्थ ठवेत्ता अच्छितिज्ज वा अण्णं पडिच्छंतओ अण्णदोमुहो, जथा तं न सुणकाएणं गज्जारेण वा मारिज्जति, जाहे केणति दि ताहे ओसरति । अचित्तं कहं १, पडिणीओ वणीमगसरीरं छुभेज्जा जथा से उड्डाहो होतुति, वणीमको वा कोणे कचि मतो, अण्णेण वा केणति मारेऊण एत्थं निद्दोसांत छड्डितो, अविरतिगाए मणूसेण वा उक्कलंबितं वा होज्जा, तत्थ तहेव बोलो 2 कीरति, लोगो कहिज्जति एगो नट्ठोत्ति, उक्कचिते णिविण्णएणं वारेंताणं रडंताणं मारिओ अप्पओ, न होज्ज एवं कातव्वं, दिणं कालक्खेव कातव्बो, पडिच्छितूणं जदि कोइ नत्थि ताहे जत्थ कस्सति निवेसणं न होति तत्थ विगिचिज्जति अप्पेक्खेज वा, पदोसे वट्टति संचरति लोगो ताहे निस्संचारि विवेगो, अतिप्पभाते संविक्खावेत्ता अप्पसागारिए रतिं विगिंचिज्जति, जदि नत्थि कोइ पडियरति, अह कोइ पडियरइ तस्सेव मुखे छुम्मति, एवं विष्पजहणाए, विगिंचणं नाम जं तस्स तत्थ भंडोवगरणं तस्स विवेगो, जदि रुधिरं ताहे न छड्डति, एक्कधा वा विधावि मग्गो नज्जति, ताहे बोलकरणं, एवमादि विभासा । णोमाणुस्सा दुबिहासचित्ता अचित्ता य, सचित्ता चाउलोदगादिसु तस्स गहणं जथा ओहनिज्जुत्तीए, तत्थ निसंनओ आसि मच्छओ मंडुक्क लिया वा, तं घेणं थोवणं पाणिएणं सह णिज्जंति, पाणियं ढोइज्जति, मंडुक्को उडेति, मच्छओ बला छुम्भति, आदिग्गहणेणं संस पाणए गोरसकुंडए तेल्लभायणे वां एवं सचित्ते, अच्चित्ते मच्छओ मयओ आणतो केणइ पक्खिणा पडिणीएण वा, थलचरो उंदुरो घरकोइलगो एवमादि, खयहरो हंसवायसमयूरादी, जत्थ सदोसं तत्थ विवेगो, अप्पसारिते पोग्गलबोलकरणं वा, निद्दोसे जाहे रुच्चति ताहे विर्गिचिज्जति ।। नोतसेहिं दुविहा- आहारे णोआहारे य, आहारे जाता य अजाता य, दोवि जथा ओघनिज्जत्तीए । गोआहारो दुविहो- उपकरणे णोउपकरणे य २, जाता य २, जा सा जाता सा बस्थे य पाए य, अजातावि वत्थे य
अचित्तमनुष्यपरि
॥११०॥