SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ध्ययने आ प्रतिक्रमणापादे य । जाया नाम जं वत्थं नाम पायं वा मूलगुणअसुद्धं वा उत्तरगुण असुद्धं वा आसि, योगेण वा विसेण वा, जं विसण Mनोसपर आभियोगितं वा वत्थपातं खडाखंडं कातूणं विगिचितब्ब, सावणा य तहेव, जाणि अतिरित्ताणि वत्थपादाणि कालगते वा पडि भग्गे वा साहारणे वा गहिते जाएज्जा । एत्थ का विगिचणविधी ?, चोयओ भणति- अभिओगविसाणं तहेव खंडाण कातूण ॥११॥ * विगिचणा, मूलगुणअसुद्धस्स बत्थस्स एकं वंक कीरति, उत्तरगुणअसुद्धस्स दोणि वंकाणि, सुद्धं उज्जुग ठविज्जति, पाते मूलगुण| असुद्धे एगा चीरिगा दिज्जति, उत्तरगुणअसुद्धे दोण्णि दोण्णि चीरखंडा पाते छुब्भंति, सुद्धं तुच्छं कीरति, रित्तगति भणितं होति, आयरिया भणंति- एवं तुझ सुद्धपि असुद्धं होहिति, कह , उज्जुग ठवितं एगणं बंकणं मूलगुणअसुद्धं जातं, दोहिं उत्तरगुण| असुद्धं जातं, दुर्वकं वा एगवंकं वा होज्जा, एकवंकं वा दुवकं वा होज्जा, एवं मूलगुणेसु उत्तरगुणा होज्जा, उत्तरगुणेसु मूलगुणा | होज्जा, पाएवि एगं चीरं निग्गतं मूलगुणअसुद्धं जातं, दोहिवि निग्गतेहिं सुद्धं जातं, जे य तेहिं वत्थपातेहिं परिभुजंतेहिं दोसा | तर्सि आपत्ति होति, तम्हा जं भणसि तं अजुत्तं, एवं परिहवेतव्वं वत्थे मूलअसुद्धे एगो गंठी कीरति, उत्तरे दोण्णि, सुद्धे तिष्णि, एवं ता वत्थे, पाते मूलगुणासुद्धए अंतो एगा सहिया रहा,उत्तरगुणअसुद्धे दोष्णि, सुद्धे तिष्णि रेहा, एवं णातं होति,जाणएण कात४व्वाणि । कहिं परिवेयव्याणि?, एगते अणावाए सह पत्तंबंधएहिं रयत्ताणेहि य, असति पडिलेहणियाए दोरेण मुहे बज्झति, उद्ध | मुहाणि ठबिज्जति, असति ठाणस्स तस्स पासल्लियं ठवेंति, जओ वा आगमो जातो ततो पुप्फकं करेंति । जदि एताए विधीए ॥११॥ | विगिचिते कोइ गिण्हेज्जा आगारी तथावि वोसट्ठअधिकरणा सुद्धा साधुणो, जेहिं अण्णेहिं साधूहि गहिताणि जदि कारणे गहिताणि सुद्धाणि जावज्जीवाए परिभुज्जति, असुद्धाणि उप्पण्णे उप्पण्णे विगिंचिति ।। नोउवकरणे चतुविधा- उच्चारे पासवणे ॐERESCAR
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy