SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा का खेलि सिंघाणे, तत्थ उच्चारे कहं विवेगो ?, जथा ओघनिज्जुत्तीए, अहवा इमा इह निज्जुत्तीए गाथा परिष्ठापध्ययने & उच्चारं कुव्वंतो०॥१५-१४९ । १३६८ ॥ छायाए वोसिरितव्वं जस्स गहणी संसज्जति, केरिसियाए छायाए, जो निका ॥११२|| लोगस्स उवतोगरुक्खो तत्थ न वोसिरिज्जति,णिरुवभोगे वोसिरिज्जति,तस्सवि जा सयाओ पमाणाओ निग्गता तत्थ वोसिरिज, असति रुक्खाण कारण छाया कीरति, तेसु परिणतेसु वच्चति । काया दोणि-तसकायो थावरकायो य, जदि पडिलेहेतिवि पम-13 ज्जतिवि तो एगिदियावि रक्खिता तसावि, पडिलेहेति न पमज्जति तो थावरा रक्खिता तसा परिचत्ता, अह न पडिलेहति पमज्जति थावरा परिचत्ता तसा सारक्खिता, इतरत्थ दोवि परिचत्ता, अपि पदार्थसंभावने, सुपडिलेहिएसु सुपमज्जिएसुवि ४, पढमं पदं पसत्थं, बितिए ततिए पक्खेण, चउत्थे दोहिवि अपसत्थं, पढम आयरितव्यं, सेसा परिहरितव्वा । दिसाभिग्गहे- उभे मूत्रपुरीपे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव, तस्य त्वायुन हीयते । ॥ १ ॥ दो च्चेव एताओ अभिगिर्हति । डगल| गहणे तहेव चतुभंगो । मरिय गामे एवमादि विभासा कातवा जथासंभवं ॥ इमा सीसथिरीकरणगाथा गुरुमूलेवि०॥१५-१६३ ।। एसा परिहावणिया समिती सम्मत्ता। एत्थं पंचसुचि समितीसु पडिसिद्धकरणादिणा | जो मे जाव मिच्छामिदुक्कडंति ॥ पडिकमामि छहिं जीवनिकाएहिं पुढविकाएणं०, छ इति संखा, जीवाणं निकाया नाम समूहो. अतो तेहिं छहिं जीवनिकाएहिं जोऽतिचार इति, तंजथा- पुढविकाएणं योऽतिचारः, एवं आउतेउवाउवणतसाणं विभासा । P ॥११२॥ एतेहिं छहिं जीवनिकाएहिं जाव मिच्छामिदुक्कडं ॥पडिकमामि छहिं लेसाहि-किण्हलेसाए०॥ सूत्रं ॥ 'लिश संश्लेषणे'संश्लिप्यते आत्मा तैस्तैः परिणामान्तरैः यथा श्लेषेण वर्णसंबन्धो भवति एवं लेश्याभिरात्मान कर्माणि संश्लिष्यंते, योमपरिणामी लेस्था,
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy