________________
प्रतिक्रमणा का खेलि सिंघाणे, तत्थ उच्चारे कहं विवेगो ?, जथा ओघनिज्जुत्तीए, अहवा इमा इह निज्जुत्तीए गाथा
परिष्ठापध्ययने & उच्चारं कुव्वंतो०॥१५-१४९ । १३६८ ॥ छायाए वोसिरितव्वं जस्स गहणी संसज्जति, केरिसियाए छायाए, जो
निका ॥११२||
लोगस्स उवतोगरुक्खो तत्थ न वोसिरिज्जति,णिरुवभोगे वोसिरिज्जति,तस्सवि जा सयाओ पमाणाओ निग्गता तत्थ वोसिरिज, असति रुक्खाण कारण छाया कीरति, तेसु परिणतेसु वच्चति । काया दोणि-तसकायो थावरकायो य, जदि पडिलेहेतिवि पम-13 ज्जतिवि तो एगिदियावि रक्खिता तसावि, पडिलेहेति न पमज्जति तो थावरा रक्खिता तसा परिचत्ता, अह न पडिलेहति पमज्जति थावरा परिचत्ता तसा सारक्खिता, इतरत्थ दोवि परिचत्ता, अपि पदार्थसंभावने, सुपडिलेहिएसु सुपमज्जिएसुवि ४, पढमं पदं पसत्थं, बितिए ततिए पक्खेण, चउत्थे दोहिवि अपसत्थं, पढम आयरितव्यं, सेसा परिहरितव्वा । दिसाभिग्गहे- उभे मूत्रपुरीपे तु, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतश्चैव, तस्य त्वायुन हीयते । ॥ १ ॥ दो च्चेव एताओ अभिगिर्हति । डगल| गहणे तहेव चतुभंगो । मरिय गामे एवमादि विभासा कातवा जथासंभवं ॥ इमा सीसथिरीकरणगाथा
गुरुमूलेवि०॥१५-१६३ ।। एसा परिहावणिया समिती सम्मत्ता। एत्थं पंचसुचि समितीसु पडिसिद्धकरणादिणा | जो मे जाव मिच्छामिदुक्कडंति ॥ पडिकमामि छहिं जीवनिकाएहिं पुढविकाएणं०, छ इति संखा, जीवाणं निकाया नाम समूहो. अतो तेहिं छहिं जीवनिकाएहिं जोऽतिचार इति, तंजथा- पुढविकाएणं योऽतिचारः, एवं आउतेउवाउवणतसाणं विभासा । P ॥११२॥ एतेहिं छहिं जीवनिकाएहिं जाव मिच्छामिदुक्कडं ॥पडिकमामि छहिं लेसाहि-किण्हलेसाए०॥ सूत्रं ॥ 'लिश संश्लेषणे'संश्लिप्यते आत्मा तैस्तैः परिणामान्तरैः यथा श्लेषेण वर्णसंबन्धो भवति एवं लेश्याभिरात्मान कर्माणि संश्लिष्यंते, योमपरिणामी लेस्था,