SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ जीवनीकायाः लेश्याश्च जम्हा अयोगिकेवली अलेस्सो । तत्थ कण्हलेस्सा इति द्विपदमिदं वचनं, कृष्णो द्रव्यपर्यायो वर्णः लेश्या योगपरिणामः, कृष्णप्रतिक्रमणा ध्ययने द्रव्यसाचिव्याद्यः योगपरिणामः स कृष्णलेश्या, एवं नीललेश्यादीयाओवि विभासितव्याओ, अण्णे भणंति- कृष्णवर्ण इव लेश्या कृष्णलेश्या एवं जाव सुक्कलेस्सा,नवरं पसत्थतरो परिणामो । एत्थ लेस्सापरिणामे उदाहरण-एगत्थ छहिं मणूसेहिं जंबू दिडा ॥११३ * फलभरिता, तत्थेगो पुरिसो भणति- मूला छिज्जतु तो पडिताए खाइस्सामो, सो कण्हाए, नितिओ भणति-मा विणासिज्जतु, साला का छिज्जंतु, सो नीलाए वट्टति, ततिओ मा साला छिज्जंतु, साहाओ विच्छिज्जंतु, एवं काउलेसा, चउत्थो भणति- गोच्छा छिज्जतु, एसो तेऊए, पंचमो भणति- आरोभितुं खामो धुणेमो वा जेण पक्काणि पडंति ताणि खामो, एसो पीताए, छट्ठो भणति- सयं पडिताणि पभूताणि ताणि खामो, सो सुकाए । एवं लेस्साहिवि जीवस्स विसुद्धपरिणामो अविसुद्धपरिणामो य, सजोगिकेवलीणं सुकलेस्साए वट्टमाणाणं नवरं जोगपच्चइयं इरियावहियं दुसमयद्वितियं एवंति । अइवा गामघातएहि दिटुंतो, पढमओ भणति-सजणवयं गोमाहिस मारेमो, वितिओ माणुसाणि, ततिओं पुरिसे,चउत्थो आउधहत्थे,पंचमो जे जुझंति, छट्टो किं एतोहं मारिएहि', धणं हीरंतु, एवं छल्लेसाओ समोतारेतव्याओ । एताहिं छहिं लेस्साहिं जो मे जाव दुक्कडंति । परिक्कमामि सत्तहिं भयहाणेहिं ॥ सूत्रं ॥ भयहाणाणि जथा सामाइए । पडिक्कमामि अहहिं मदहाणेहिं । मदस्थानानीति द्विपदं वचनं, मदो नाम मानोदयादात्मोत्कर्षपरिणामः, स्थानानि- तस्यैव पर्याया भेदाः, मदस्य स्थानानि मदस्थानानि, तानि चाष्टौ जानिमद कुलमद बलमद रूपमद तपोमद इस्सरियमद श्रुतमद लाभमद । कोइ नरिंदादि पव्यजितओ जातिमदं करेज्जा, एवं कुलमदादीणि विभासिज्जा ॥ नवहिं बंभचेरगुत्तीहिं ।। वसहि कह ॥१६-१५ । २। गाथा । नव बंभचेरसमाधिट्ठाणाई पण्णत्ताई ॥११॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy