________________
प्रत्या
ख्यान
चूर्णिः
॥३१९॥
बिलअप्पाउगं जदि उद्धरितुं तीरति, उद्धरिएणं ण हम्नति । गिहत्थसंसट्टे णाम जदि गिहत्थडोयलियभायणं वा लेवालेवाचं कूसणादीहिं तेण जदि ईसित्ति लेवादीहिं देति ण भजति, जदि बहुरसो आलिखज्जति बहुतो ताहे ण कप्पति, परिद्वावणियमहत्तरगसमाहीतो तहेव ६ ॥ इयाणिं अभत्तट्टो । तस्स पंच आगारा- अणाभोग सहसक्कारा पारिठ्ठावणिया महयर समाहित्ति, जति तिविहस्स पच्चक्खाति विगिचणियं कप्पति, जदि चउव्विहस्स पाणगं च नृत्थि न वट्टति, जदि पुण पाणगंपि उद्धरियं ताहे से कप्पति ।। जदि तिविहस्स पञ्चक्खाति ताहे से पाणगस्स छ आगारा- लेवाडेण वा अलेवाडेन वा अच्छेण वा पहलेण वा ससित्थेण वा असित्थेण वा वोसिरति । वृत्तत्था एते पदा छप्पि७ । चरिमं दुविहं भवचरिमं दिवसचरिमं च, तत्थ भवचरिमं णाम जावजीवं गतं, तस्स चत्तारि आगारा, दिवस चरिमस्स- अणाभोगो सहस्सकारो महत्तरागारो सव्वसमाहीती, जावजीवकस्सवि एमेव चत्तारि ८ । अभिग्गहे अवाउडियस्स पच्चक्खाति, अणाभोगे सहसक्कारो चोलपट्टएणं महसरंग सामधित्ति एते पंच, सेसाणं अभिग्गहाणं एते चैव चोलपट्टवत्रं चत्तारि आगारा ९। निव्धितीए णव आगारा, अहवा तत्थ विगति चैव न जाणामो, का य विगतित्तिः, तत्थ नव विगतीतो तं खीरं दधि नवनीतं सपि तेलं महुं म गुलो पुग्गलति, तत्थ पंच खीशणि गावणं महिसीण उट्टीणं अजाणं एलियाणं, उट्ठीणं दधिं नत्थि नवनीतं घयं च णवणीतघयवजा, चत्तारि खीरा, असतिकुतुबसरिसवतेल्लाणि, एयातो विगतीतो लेवाडातिं पुण होंति । दो विगडा कट्टुनिष्पण्णं उच्छुमादि पिट्ठनिष्फण्णं, फाणिया दोनि-दवगुडो य पिंडगुडो य, मधूणि तिष्णि-मच्छियं कुत्तियं भामरं, पोग्गलाणि जलचरं थलचरं खहचरं अहवा चम्मं मंसं सोणितं । एयातो नव विमतीती, ओगाहिमं च दसमं तं जाहे कवल्ली अद्दहिया ताहे एगं ओगाहिमगं चलंतं पच्चति, सफ्फेणं तेणेव धारणं वितियं ततियंति, सेसाणि अ जोग
आकार व्याख्या
॥३१९॥