________________
प्रतिक्रमणाला एवं तिविहेवि पडिक्कमणं होज्जा, तस्स इमाणि एगट्ठियाणि जथा-वंदण चितिकितिकंमं पूया विणयो एवमादी, एवं इहवि, प्रतिक्रमण ध्ययने पडिकमणं पडियरणा०॥ १३-३ ॥ १२४५ ॥ पडिक्कमणंति वा पडियरणंति वा पडिहरणंति वा वारणति वा णिय-12
ध्वदृष्टान्तः त्तीति वा निंदत्ति वा गरहत्ति वा विसोहित्ति वा,तत्थ पडिक्कमणं पुनरावृत्तिः, प्रति प्रति तेष्वर्थेषु अत्यादरात् चरणा पडिचरणा॥५३॥
अकार्यपरिहारः कार्यप्रवृत्तिश्च, परिहरणा चरणप्रमाददोसेहितो, आत्मनिवारणा वारणा, असुभभावनियत्तणं नियत्ती, निंदा आत्म-18 संतापः, गर्दा प्राकाश्ये, सोही विसोहणं, एतेसिं एगट्ठिताणं इमाणि तु अट्ठ उदाहरणानि--
अद्धाणे पासादे०॥ १३-४ ॥१२५४ ॥ तत्थ पडिकमणं छव्विहं-नाम ठवणा० दव० खेत्त० काल. भाव०, दो गता, | दव्वस्स व्वाण एवमादिकारकवचनयोजना कार्या, दव्वनिमित्तं दव्वभूतो का, पत्तयपोत्थयलिहितं वा, अहवा पासत्थादीणं जे | पडिकमणं तं दव्वपडिक्कमणं, खेत्तपडिक्कमणं खत्तस्स चर्चा, जंमि खित्ते ठितो पडिक्कमति वण्णेति वा तं खेत्तपडिक्कमणं, चर्चा दुविहा--धुर्व अधुवं, धुवं जहा भरहेरवएसु खत्तेसु पुरिमपच्छिमाणं तित्थगराणं तित्थेसु संजताणं अवराधो होतु मा वा उभयोकालं अवस्स पडिकमियव्वं, अधुवं सेसाणं तित्थगराणं, कारणजाते पडिक्कमणं तं अधुवं, होति वाण होति वा, एवं बुद्धथा अभिसमीक्ष्य वक्तव्यं । भावपडिक्कमणं जसंमदसणाइगुणजुत्तस्स पडिक्कमणंति । तत्थ अद्धाणे उदाहरणं जथा-एगो राया नगरबाहिरियाए पासादं काउकामो सोहणे तिहिकरणमि सुत्ताणि पाडिताणि रक्खावेति, जदि कोइ पविसेज्जा सो मारेतव्वो, जो नाम न मारेतव्वओ सो जदि तेहिं चेव पदेहिं अण्णत्तो अणकमेंतो पडिनियत्तति तो णं मुएज्जाह, एवं रक्खावेति, तस्स य वत्थुस्स एकासीति विभागा, कहं पुण ते ?, चतुरंसं तं वत्थु, तं तिधा छिन्नं, पुणो तिधा छिन्नं, एवं नवधा होति, एकेक्कं तिधा तेधा छिन्नं, एक्का
5555555
9336485