________________
प्रतिक्रमणा इयाणि पडिक्कमणज्झयणं, अथ कोऽस्याभिसंबंधः १, सामाइकव्ववस्थितेन यथा पत्तकालं उकित्तणादीणि अवश्यका- साप्रतिक्रमणध्ययने | तव्वाणि, एवं क्वचित् स्खलितेन निंदणअपुणकरणादीण अवस्सकातव्वाणीति पडिक्कमणस्सज्झयणं भण्णति, तस्स चत्तारि अणु
स्वरूपं ॥५२॥
| ओगद्दाराणि उवक्कमणादीणि पुव्वगमेण भाणितव्वाणि, अत्याधिगारो पुण से खलितस्स निंदणा । कमागते नामनिप्फण्णे। & निक्खेवे पडिक्कमणंति नाम,प्रतिक्रमणमिति कोऽर्थः?, प्रतीत्युपसर्गः,'क्रमु पादविक्षेपे'प्रतीपं क्रमण प्रतिक्रमणं,प्रतिनिवृत्तिरित्यर्थः, है उक्तं च-"स्वस्थानाद्यत्परं स्थानं, प्रमादस्य वशाद् गतः। तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते॥१॥क्षायोपशमिका
द्वापि,भावादौदयिकं गतः। तत्रापि हि स एवार्थः, प्रतिकूलगमात् स्मृतः।।२॥"प्रति प्रति क्रमणं शुभयोगसु प्रवर्तनमित्यर्थः, उक्तं च-"पति पति पवत्तणं वा सुभेसु जोगेसुमोक्खफलदेमु । निस्सल्लस्स जतिस्सा जं तेणं तं पडिक्कमणं॥१॥"
करणेण य तिविधा सूया भवति-कर्ता करणं कार्य, एवमिहापि प्रतिक्रमकः प्रतिक्रांतव्यं च प्रतिक्रमणेन सूचितं भवति,तत्थ गाथा ४. पडिकमओ पडिकमणं पडिकमितव्वं च आणुपुवीए । तीते पच्चुप्पण्णे अणागते व कालमि ॥१३--१॥१२४३॥ द तत्थ पडिकमओ जीवो पडिक्कमणं भणितनिर्वचनं पडिक्कमितव्वं- खलितं, एत्थ गाथा--
जीवो उ पडिक्कमओ०॥ १३-२ ॥ १२४४ ॥ उसद्दो विसेसणे, तेण निंदणादिपरिणओ तदुवउत्तो जीवो पडिक्कमओ॥ केसि ?-- असुभाण पावकंमजोगाणं स्खलितानामित्यर्थः, जे पुण झाणपसत्था जोगा तेसिंन पडिकंमो॥ध्यै चिंतायां' ध्यानं चित्तं ज्ञानमित्यर्थः, ये ज्ञाने उपयुक्तेन प्रशस्ता योगा निरवद्यीभृतास्तेषां न प्रतिक्रमति, तं च पडिक्कमणं तीसकालविसयं पच्चुप्पण्णकालविसयं अणागतकालविसयं होज्जा । तत्थ अतीते निंदणादिपडिक्कमणं, सेसे अपुणकरणताए अन्भुहाणति।
1496ASCUNSA640CC**ICROG
FAS5554