________________
इच्छादयः
चूणों
वन्दना- ₹एवं दिवसओ बंदणगाविधाणं भणितं । रत्तिमादिसुवि जेसु ठाणेसु दिवसग्गहणं तत्थ राइगादीवि भाणितव्वा । पादोसिए जाव ध्ययनका
पोरिसी न उग्घाडेति ताव देवसिय भण्णति, पुब्बण्हे जाव पोरिसी न उग्घाडेति ताव राइयति । तेणवि आयरिएण उक्कुडुएणं
| अंजलिमउलियहत्थेणं बंजणे पादे य उवउत्तेणं अव्वग्गमणेणं पुण्णाए सरस्सतीए अणुभासितव्वं, जथा तस्स सीसस्स संवेगो भवति, ॥५१॥ संवेगो नाम मोक्खोत्कंठः । संवेगाओ विपुलं निज्जरा फलंति । अणुगमो गतो।
_ इयाणिं नया इच्छितव्वा, तत्थ सत्त मूलनया-नेगमसंगमववहारउज्जुसुतसद्दसमभिरूढएवंभूता, ते सव्वेवि दोसु समो| तरंति-उवएसे चरणे य, नेगमसंगहववहारा उवदेसनयो, उज्जुसुतसद्दसमभिरूढएवंभूता चरणनयो । तत्र जाणणाणयो ज्ञानोपलब्धि& मात्रः, अविशेषितं द्रव्यास्तिक इत्यर्थः, तस्य वंदनाध्ययनस्य सुत्तत्थजाणओ-मोक्खगमणाय भवति--
_णातंमि गिण्हितब्वे०॥ १०६५-१७१८ ।। जतितव्वं नाम करणीयमिति तस्य पिंडार्थः, अयं अस्थिभावं अत्थीति वदति, नस्थिभावं नत्थीति भणति । परमविसुद्धचरणनयो ब्रूते--
सब्वेसिपि णयाणं ॥१०६६-१७१९ ॥ चरणनयः पर्याय इत्यर्थः, तस्य सर्वनयानुमतस्य चरणनयस्य पिंडार्थोऽयं-चरणसंपन्नः साधुर्मोक्षाय भवतीत्येतन्मतं, को हेतुः?, जम्हा जस्स चरितं तस्स नियमा संमं नाणं संम दंसणं च भवति, यस्य पुनर्दशेनज्ञाने भवतस्तस्य चारित्रं (भजनया) स्यात् , तस्माद् चरणसंपन्नः साधुर्मोक्षाय सर्वेनयानुमतो भवतीति नयाः समाप्ताः॥ संमत्तं च वंदणज्झयणं । इइ बंदणगज्झयणचुण्णी संमत्ता॥
SAHASRASASHARE
॥५१॥