________________
इच्छादयः
वन्दनाध्ययन चूर्णी
॥५०॥
FASHISHASKARBARASHARE
पुण णए फुसति एताए दिसाए विभासितव्वाणि । तत्थ दव्वखमा जो असमत्थयाए सहति, भावखमा संसारभया परस्स पीडा ण | कत्तव्यत्ति सहति, दबसमणा णिण्हगादी, भावसमणा जे सम्भाविएसु अहिंसादिसु जतंति, भावखमाए भावसमणेण य अधिकारो। वंदणगं कातुं वंदितुं, वंदणगं पुव्वं भणित, जावनिज्जाए निसीहियाए, दध्वजावणिया जं दव्वं केणति पयोगेण जाविज्जति वाहिज्जति, जथा उग्गमणमादीहिं गडिमादीणि वाहिज्जंति, भावजावाणिज्जा भावो जाविज्जति, दुविहाए अधिगारो । दम्वनिसीहिया सरीरं, भावनिसीहिया निसहकिरिया, दुविहाएवि अधिकारो । अणुण्णा छब्बिहा विभासितब्बा, खेत्ताणुण्णाए अधिगारो । एवं अव्वाबाधादीणिवि सवित्थरं विभासेज्जा । इदाणिं चालणापसिद्धीओ भणंति, तत्थ आह--णणु किमिति पढम पवेसे वंदितुं खामेतुं पुणोवि य पवेसेण वंदति', उच्यते--लोगे जथारायादीणं दूतादयो बहुमाणाणुरागेण पुव्वं पणमितूण कुसलवट्टमाणिं आपुच्छिय खामेत्ता पुणो पुणो पणमति पुच्छंति खामेंति, ततो पणमित्ता वच्चंति, एवं लोगुत्तरेवि बहुमाणो, भत्तीए पुचि वंदणपुरस्सरं विणयं पयुंजित्ता पच्छा खामेंति आवस्सिगमादि, पुणरवि पणमति । तहेव पुणो आह-जदि तुम्भ वाइगं काइगं च जोगं एकत्थ करेह ता दोकिरियपसंगो होति, निवारियाओ सुत्ते दो किरियाओ एकदा बहुसो, तो एवं करेतु सव्वं पकडितूण तुहिको आवत्तादी करेतु, एवं सेय, आयरिओ भणति-तुम सिद्धृतं न याणसि, जदा भिण्णविसया भोगा होति तदा एकदा णिसिद्धा, जथा अणुप्पेहाति य वकमतीया, णो पुण एगलक्खधा भोगे, दिहिवादे एगमि काले वायाए उच्चारेति कारण य भंगे करेति | मणेण य तदुवउत्ते, एवं अम्ह एगमि वेणइए पयोगे दोकिरियादोसा न होतित्ति । अण्णे पुण एवं परिहरंति, जथा किर एगमि | समए दोसु किरियासु उवयोगो निसिझति, न पुण किरियामेनं, जतो तिण्हवि जोगाणं जुगवसंपातो दिट्ठो भंगियसुतादिसुचि।।
ACASSSSSSSSSS
॥५०