________________
प्रतिक्रमणा ध्ययने
॥ ५४ ॥
सीति जाता, तत्थ नवसु मूलवत्थूसु चउद्दिसि चत्तारि देवताणि - सोमवरुणजमवेसमणाणित्ति, मज्झे एक्कं, एवं पणयालीस देवता इति, कालड़ता य दोनि गामेल्लगा आगता तेसिं रक्खगाणं वक्खित्ताणं, नवरि अकं दिट्ठा, भणिता असिवरगदत्थे हिं-हा दासा ! कर्हित्थ पविट्ठा १, तत्थ एगो भणति काकधट्टो को दोसोत्ति इतो ततो पधावितो, सो तेहिं तत्थेव मारितो, बितिजो भणति - अयातोऽहं पविट्ठो मा मं मारेह, जं आणवेह तं करेमित्ति, तेहिं उट्ठेतूण भण्णति-जदि अण्णतो न अवकमसि तो नवरि फिडिसि, सो भीतो बराओ तेहिं चैव पदेहिं पडिनियचो, मुको इहलोइयाण भागी जातो, इतरो चुको, एस दिहंता, अयमत्थोः वणओ --जारिसो राया तारिसो तित्थगरो, जथा पासायभूमी तथा अस्संजमो, जथा रक्खगा तथा संसारगाणि भयाणि, जथा ते गालगा तथा पव्वतगा, जो नियतो सो आणाए ठितो, इतरे अणाणाए, विणासो संसारी, एवं भावो जत्तो निग्गतो होज्जा इंदियादिणा पमादेण ततो पढितव्वं झडत्ति मिच्छादुक्डन्ति ।
पडियरणावि छविधा जथा पडिकमणे एवं विभासेज्जा । तत्थ पासादउदाहरणं-- एगत्थ नगरे वाणियओ समिद्धो, तस्स आहुतियओ लक्खणजुत्तो पासादो रत्तरतणभरितो, सा भज्जं अप्पा हेतूण गतो देसयत्ताए, सा अप्पपलग्गा पासादस्स एगंमि देसे खंडिते विणासिते वा भणति-किं एत्तिल्लगं करेति १, अण्णदा पिप्पलपोतओ जातो, भणति - किं एत्तिल्लओ करेति १, वड्ढितेण सव्वो पासादो भग्गो, वाणितओ आगतो पेच्छति विणई, निच्छूढा, अण्णो पासादो कारितो अण्णा भज्जा आणिीता, भणिता यजदि विणस्सति ता ते सच्चेव गतित्ति, गतो, तीए दिई मणारी खंड, वासोवएणं सकारावितो, एवं चित्तकम्मे कटुकम्मे सव्वं तिस पलोएति, तारिसगं चैव परं अच्छति, आगतो तुट्ठो य, सव्वसामिणी जाता, एस दिहंतो, जथा वाणियओ तथा आयरिओ,
प्रतिचरणायां
प्रासाददृष्टान्तः
॥ ५४ ॥