SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ A स्वाध्यायाकरणादि RRIER णियाए, तत्थ भायणे असणं किंचि आसी ताहे तं परिहवेतूण अण्णं देति सा पारिद्वावाणया, कित्तियं वा भणीहामि-जं उग्गप्रतिक्रमणा ध्ययने मेणं उप्पायणेसणाए अपरिसुद्धं पडिग्गहितं वा परिभुत्तं वा उग्गमउप्पायणेसणाओ जथा पिंडनिज्जुत्तीए, तस्स मिच्छामिदुक्कडं पुव्वभणितं ॥ पडिकमामि चाउकालं सज्झायरस अकरणयाए दिया पढमचरिमासु रतिपि पढमचरि॥ ७५॥ मासु चेव पोरिसासु सज्झायो अवस्स कातव्यो, उभयो कालं मंडोवगरणस्स अप्पडिलेहणाए दुप्पडिलेहणाए च अप्प शाडिलेहणा चक्खुसा ण णिरिक्खिक दुप्पडिलेहणा- दुण्णिरिक्खितं अप्पमज्जणा-रयहरणादिणा ण पमज्जति दुप्पमज्जणा-रयहरलोणादिणा दुप्पमज्जितं, एत्थ सव्वत्थ अतिकमे वतिकमे अतियारे अणायारे जो मे देवसिओ अतियारो कतो तस्स मिच्छामिदुक्कडं, अतिक्कमादणि पुण इमं निदरिसणं, जथा- एगो साधू आहाकंमेण निमंतिओ पडिस्सुणेति अतिक्कमो, उग्गाहितेवि जाव उवयोगे ठितेण संदिसावितं सोवि अतिकमो, जाहे पदभेदो कतो ताहे वतिकमो, जाव उक्खित्ता भिक्खा तहवि वतिक्कमो, जाहे भायणे छूढं ताहे अतियारो, जाव लंबणे उक्खिवइ तहवि अइयारो, जाहे ण मुहे पक्खित्तो ताहे अणायारो, एवंविहा भावयव्वा । एत्थ सव्वत्थ जे करणिज्ज न कतं अकरणिज्जं कतं न सद्दहियं वा वितह वा परूवितं तत्थं जो देवसिओ अतियारो कतो तस्स मिच्छामि दुक्कडं । एवं रातिमातिपडिक्कमणे रातियातिअतियार भणिज्जा । एत्थ य केह * अतियारा दिवसतो संभवंति केई रातीयो संभवंति केई उभएवि केई अहोरायमि, तत्थ दिवसा असंभविणोवि देवसिएं. उच्चरि जंति, संवेगत्थं अप्पमादत्थं निंदणगरहणत्थं एवमादि पडुच्च, एवं रातिअसंभविणोवि विभावेज्जा, अण्णे पुण भणंति-सब्वे & सव्वत्थऽसंभविणो अपमादादिकारणं पडुच्च सुविणयमादिं च पड्डुच्च एवं विभासेज्जा । एवं देवसियस्स पडिक्कंता । इदाणि SASHRSHASHREE ।। ७५॥ -55
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy