________________
ॐ
मिक्षाचयों
अतिक्रमणा विपर्यासः, मणोविप्परियासिया यदप्रशस्तं मनसा चिंतितं,कई पुण आउलमाउलाएं सोयणवत्तियार एतं आलावर्ग एत्थ पति,
ध्ययने लतत्थ जातो, सेसाओ आउलमाउलाओ सोमणंतियाओ इत्थी दिट्ठीओ निद्दापमादाभिभूतेण,तस्स मिच्छामिदुक्कडीत पुव्वभणित । ॥७४॥
इदाणिं भिक्खायरियाविराहणं भण्णति-इच्छामि पडिकमितुं गोयरचरियाए इत्यादि, गोचरचर्या इति कोऽर्थः?, गोश्वरण गोचरः, चरणं चर्या, उक्तंच- जथा कवोता य कविंजला य, गावो चरती इध पागडाओ । एवं मुणी गोयरियं चरेज्जा, नो हीलए नोदिय संथवेज्जा ॥१॥ लाभालामे सुहदुक्खे सोभणासोभणे भत्ते वा पाणे वा सुसमणो तुहिको चरति, जहा वा सो वच्छओ | दिवसं तिसाए छुहाए य परितावितओ तीए अविरतियाए पंचविहविसयसंपउत्ताए तणपाणिए दिज्जमाणे तमि इत्थियंमि ने लमुल्छ गच्छति, न वा तेसु चित्तं देति, किंतु चारि पाणियं च एगग्गमाणसो आलोएति, एवं साधूवि पंचविहेसु विसएसु अप्स
ज्जतो भिक्खायरियाए उवउत्तो चरति तेण गोचरचरिया, तीए गोचरचरियाए या भिक्खायरिया भिक्खेसणा तत्थ भिक्खाय| रियाए जं उग्घाडकवाडं उग्घाडितं उग्घाडं नाम किंचि थगित, साणो वच्छओ दारओ वा संघट्टितो, मंडीपाहुडिया नाम जाहे साधू आगतो ताए मंडीए अण्णमि वा भायणे अग्गपिंडं उक्कड्डिताण सेसाओ देति, बलिपाहुडिया नाम अग्गिमि छुमति, चउद्दिसिं वा अच्चणितं करेति, ताहे साहुस्स देति, तं न वट्टति, ठवणापाहुडिया नाम भिक्खायरा आगमिस्संति अहवा साधूण चेव अट्ठाए ठविता, संकिते सहसाकारे अणेसणाए, इदमुक्तं भवति-अणेसणाए अण्णतरण दोसेण संकिता, अणेसणा पत्रुद्धा, सहसक्कारेण गहिता, पाणभोयणा दुप्पडिलेहितो, एवं बीयहरियभोयणेवि, अद्दिढे उक्खेवनिक्खेवे जं अमिहर्ड, अभिहडं नाम आणीतं, एवं रयसंसहअभिहडंति, दगसंसर्ट अभिहडंपि, पारिसाडणियाए जं पारिसाडिज्जत लइय, पारिहाव
ASHASKARESS
BHASHASSASS35
॥७४॥
ACROCESS