SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने || 193 11 नीता, जीविताओ ववरोविता-मारिता, वस्स मिच्छामिदुक्कडंति पुव्वभणितमिति । इदाणिं गति द्वियाणं भवतीति तस्थ भण्णति-इच्छामि पडिक्कामउं पगामसेज्जाए० सूत्रं । पगामसेज्जा सव्वरतिं सुवति, पगामत्थुरणं जं संथारुत्तरपट्टगातिरित्तं अत्थरति, पगामं पाउणति, गद्दभदिट्टंतमकातूणं परेणं तिन्हं पाउणतित्ति । एताणि चैव पदाणि दिणे दिणे जदि करेति तो निगामसेज्जा, दिवे दिये सव्वरतिं सुवति, दिवे दिवे तथा पत्थरेति पाउणति । एत्थ सोतव्वयविधाणं जथा ओहसामायारिए अभिगमनिगमट्ठाणगमणचंक्रमणाणि जथा तहं विभासितव्वाणि, उब्वत्तणं पढमं वामपासेण निवन्नो संतो जं पलत्थति एतं उन्नत्तणं । जं पुणो वामपासेणं एवं परियत्तणं, आकुंचणं गातसंखेवो, पसारणं गाताणं, एत्थ उ कुक्कडिवियमियं दितो, जथा कुक्कुडि पादं पसारेतुं लहुं चैव आउंटेति एवं साधू जाहे परितन्तो ताहे भूमिं अच्छिवंतो पसारेति लहुं चेव आउंटेतुं संधारपट्टए ठवेति, कुयितं नाम कक्कराइयंति अहो विसमा सीतला धमिला दुग्गंधादि कक्कराइतं अहवा कुत्सितं रसितं कूजितं, ककसं रसितं ककरातितं, छीए जंभाइए य अजयणाए पाणवहो भवेज्जा । आमोसो आमूसणं अणुवउत्तेण जं कतं, ससरक्खामोसा पुढवादिरयेण सह जं तं ससरक्खं तस्स आमुसणं ससरक्खामोसो एते ताव जागरस्से अतियारा । इदाणि सुत्तस्स भण्णति आउलमाउलताए सोवणंतिए निप्पमादाभिभूदस्स मूलगुणाणं उत्तरगुणाणं वा उवरोधकिरिया जा णाणाविधा सोवणंतिया सो आउलमाउला, अहवा आउलंनाणाविहं रूवं विवाहसंगमादिसु दिट्ठ आयरितं वा, पुणोवि आउलं तारिसा बहवो वारा दिट्ठा एसा आउलंआउला । एते य आमोसादी तिण्णि आलावमा केह न पढंति, किंतु इत्थीविप्परियासियाए इत्थिए विप्परियासो इत्थीविप्परियासो, स्वप्ने लिया ब्रह्मचर्यविनाश इत्यर्थः, विपर्यासो नाम अवभचेरं, दिट्ठिविष्परियासो रूवं द्रष्टुं भ्रमति, एवं पाणभोगणं सुविणे कर्त सो प्रकामशय्या ॥ ७३ ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy