________________
चल्लाणा
प्रतिक्रमणा & | याहिं निच्छूटा, पदोसमावण्णा निग्गता, अमरिसैणं सुजेट्ठाए फलए रूबं कातूणं सेणियस्स घरमतिगता, दिट्ठ सेणिएण, पुच्छिता, ध्ययने कहित, अद्धितिं करोति, वरओ दूतो विसज्जितो, तं भणति चडओ-कहऽहं पाधियकुलए देमित्ति, पडिसिद्धो, घोरतरी अद्धिती
जाता, अभयागमो, जधा णाते, पुच्छिते कहितं, अच्छह वीमत्था, आणेमित्ति, अतिगतो नियगभवणं,उवायं चिंतेत्ता वाणियग-| ॥१६५॥
रूवं करेति, सरभेदवण्णभेदे कातूणं बसालिं गतो, कण्णतेपुरममीवे आवणं गेण्हति, चिसपट्टए य सेणियस्स रूवं लिहति, ताहे ताओ कण्णतेपुरदासीओ कज्जगस्स एन्ति, ताहे सुबहुं देति, ताओविय दाणमाणसंगहिताओ करोति, पुच्छंति-किं एतं चित्तपट्टए ! भणइ-सेणिओ अम्ह सामिओ, किं एरिसं तस्स रूवं ?, को समत्थो तस्स रूवं का?, जंवा तं वा लिहितं, दासचेडीहिं कण्णतेपुरे कहितं, ताओ भणिताओ-आणेह ताव तं पट्टकं, दासीहिं मग्गितो, ण.देति, मा मझ सामिए अवनं काहिथ, बहुयाहि य जायणिकाहिं दिण्णो, पच्छण्णं पेसवितो, दिवो सुजेट्टाए, दासीओवि भिन्नरहस्साओ कयाआ,सो वाणियओ भणिओ, सो भणतिजदि एवं तो इहं चेव आणेमि सेणियं, आणितो, पच्छण्णं सुरंगा खता जाव कण्णतेपुरं, सुजेट्ठा चेल्लणं आपुच्छति-जामि सेणिएण | सम, दोवि पधाविताओ, जाव सुजेट्ठा आभरणाणं गता ताव मणुस्सा सुरंगाए उबेड्डा, चेल्लणं गहाय गता,सुजेट्टाए आराडी कता, | चेडओ संणद्धो, वीरंगिओ रहिओ भणति- भट्टारगा! मा तुम्भे वच्चह, अहं आणामित्ति, निग्गतो, पच्छितओ लग्गति, तत्थ दरीए एक्को रहमग्गो, तत्थ ते बत्तीस सुलसापुत्ता ठिता, ते वीरंगतणं एगेण सरेण मारिता, जाव सो ते रहे ओसारेति ताव सेणिओ पलाओ, सोवि नियत्तो, सेणिओ संलवति सुजेट्ठत्ति, सा भणति- अहं चेल्लणा, सेणिओ भणति- सुजेद्रुतरिया तुमं चेव, | सेणिकस्स हरिसोवि विसादोवि, हरिसो चेल्लणालंभेणं, विसादो रथिकमारणेण, चेल्लणाएवि हरिसो तस्स रूवेणं, विसादो मगि