SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥ १७० ॥ सक्करोवणीतं पूइयंति मण्णति, चंदणाणुलेवणं मुंमुरं वेदेति, हंसतूलमउई सेज्जं कंटकिसाहासंचयं पडिसंवेदेति, तस्स य तहाविहं भावं जाणितूण पुत्त्रेण से अभयस्स कहितं, ताहे चंदणिकापाणिकं दिज्जति, भणति अहो मिट्ठे, मीढेण य विलिप्पति, पूतिमसाणि से आहारो, एवं किलिस्सितूण मतो अहे सत्तमं गतो । ताहे सयणेण पुत्तो ठविज्जति, सो नेच्छति, मा नरकं जाइस्सामि, ताणि भणंति — अम्हे तं पावं विरिंचिस्सामो, तुमं नवरं एकं मारेहि सेसगं सव्वं परिजणो काहिति तत्थ महिसगो दिक्खिओ कुहाडो य, रत्तचंदणेणं रत्तकणवीरियाहि य दोवि मंडिता, तेण कुहाडेण अप्पओ आहओ मणागं, मुच्छितो पडितो विलवति य, सयणे भणति एयं दुक्खं अवणेह न तीरतित्ति भणितो, तो कहं भणह-अम्हे तं विरिंचिहामोत्ति १, एतं अधिकारेण भणितं । तेण देवेण सेणिकस्स तुट्ठेणं अट्ठारसवंको हारो दिण्णो दोण्णि य अक्खाडिमतया दिण्णा, सो हारो चेल्लणाए दिण्णो, बट्टा नंदाए, ताए रुट्ठाए कि अहं चेडरूवत्ति कातूणं खंभे आवाडिता, तत्थ एकंमि कुंडलजुयलं एकमि देवद्राजुयलं, तुड़ाए गहिताई, एवं हारो उप्पण्णो । सेयणगस्स उत्पत्ती - एकत्थ वणे हरिथजू, तंमि जूहे एगो इत्थी जाते जाते हत्थिवालये मारेति, एगा हत्थिणिगा गुब्विणी, सा सणिकं २ ओसरित्ता एकल्लिका चरति, अण्णदा कदाइ तणपिंडगं सीसे कातूणं तावसाणं आवासं गता, तेसिं तावसाणं पाए पडिता, तेणं नाणं, सरणागतिका वराईका । अण्णदा तत्थ चरंती वियाता पुतं, हत्थिजू हे चरित्ता छिद्देण गंतूणं थणकं दातूणं जाति एवं | संवङ्कृति, तत्थ तावसपुत्तना पुप्फजातीओ सिंचंति, सोवि सोडाए पाणितं णतूण सिंचति, ताहे से नामं कर्त सेयणउत्ति, संबद्धितो, मयकालो जातो, ताहे तेणं सो जूहपती गंतूणं मारितो, अप्पणा जूंद पडिवण्णो । अण्णदा तेहिं तावसेहिं राजा गामं दाहितित्ति |सेचनकस्योत्पचिः ॥ १७० ॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy