SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ BREA5 नामुत्पत्तिः प्रतिक्रमणा कोढोपत्तणिगाहिं सिंचति, तत्थ सामिणा छीतं, सो देवो भणति-मर, अभएण छीत, भणति-जीव वा मर वा, सेणिएण छीतं, ध्ययने भणति-चिरं जीवाहि, कालसोवरिएण छीतं, भणति-मा जीव मा मर, सेणिओ रुठो भट्टारए मर इति भाणिते, मणुस्सा सण्णिता माहारादी॥१६९॥ उट्टिते समोसरणे ममं उवणेज्जाह, सोवि पलाओ, न तीरति गेण्हितूणं, नातो देवोत्ति, गतो घरं, वितियये दिवसे पए गतो पुच्छति-को सोत्ति ?, ततो से पुब्बबुत्तंत भट्टारगो परिकहेति जाव देवो जातोत्ति, तो तुब्भेहिं छीतेहिं किं एवं भणति ?, भगवं आह-ममं भणति-कीस संसारे अच्छसि, णेव्वाणं गच्छत्ति, तुमं जाव जीवसि ताव सुहं, मतो नरगं जाहिसि, अभयो इहवि चेइयसा-| धुपूयाए पुणं समज्जिणति, मतो य देवलोगं जाहिति, कालो जदि जीवति ता दिवसे २ पंच महिसकसताणि मारेति, मतो यह नरगं जाति, सेणिओ सामि भणति- भगवं ! आणाहि, अहं कीस नरकं जामि ?, केण वा उवाएणं नरकं न गच्छेज्जा ?, सामी | ४ मणति-जदि कालसोयरियं सूर्ण मोएहि जदि य कविलं माहगिं भिक्खं दवावेहि तो तुमंपि न गच्छेज़्जासि नरकं, सो तेसिं मूलं गतो, वीमंसिता य णं सव्वपगारेहिं, णेच्छंति, से किर अभव्वसिद्धीओ, धिज्जातिकीणी य कविला, न पडिवज्जति जिणवयणं, सेणिएण गंतूण धिज्जातिगिणी भणिता सामेण-साधू वंदाहि, णेच्छति, भणिता-मारेमि, तहवि णेच्छति, कालोवि णेच्छति, भणतिमम गुणेण एत्तिओ जणो सुहितो नगरं च, को व एत्थ दोसोत्ति, तस्स पुत्तो सुलसो नाम, सो अभएण उवसामितो, सो किर कालो मरितुमारद्धो, तस्स पंचहिं महिससतेहिं ऊणं अहे सत्तमाए पायोग्गं, अण्णदा तेणं पुत्तेण पंच महिससता से पलाविया, तेण विमंगेण दिट्ठा माराविता, तस्स य मरणकाले सोलस रोगातंका पादुब्भूता, अस्सायबहुलताते य नरकपडिरूवपोग्ग-12 लपरिणामो संवुत्तो, विवरीता इंदियत्था जाता, गीतं सुतिमधुरं अक्कोसंति मण्णति, मणोहराणि रूवाणि विकताणि, खीरं खंड-18 SARKARS %
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy