________________
प्रतिक्रमणा खद्धादाणिओ जातो, पुनावि से जाता, सो तं बहुकं जेमेतव्वं, ण जीरति ताहे वमेति, जिमितो जिमितो दीणारं लमति, पच्छाहारादीध्ययने
से कोढं जातं, अभिग्रस्तो तेण, ताहे कुमारामच्चा भणंति पुत्ते विसज्जेह, तुम्भे अच्छह, ताहे से पुत्ता जेमेंति ताणवि तहेव मणंति, ट्रानामुत्पतिः ॥१६॥
| पितुणा लज्जितुमारदा, पत्थतो से घरं कतं, ताहे ते सुण्हाआ न तहा वट्टितुमारद्धाओ, पुत्ताविणाढायंति, तेणं चिंतितं- एताणि 8. ममं दव्येण ड्डिताणि मम चव विहसंति, तह करेमि जह एताणिधि वसणं पार्वति । अण्णदा पुत्ता सहाविता, भणति- पुत्ता। ८ मम किं जीवितणं, अम्ह कुलपरंपरागतो पसुपथो तं करेमि, तो अणासयं काहामि, तेहिं से कालओ थंभो दिण्णो, सो
तेण अप्पगं उल्लिहावेति उबलणियाओ पक्खावेति, जाहे णायं सुगहितो एसो कोढेणति ताहे लोमाई ओक्खणति, | फुसत्ति एति , ताहे मारेत्ता भणति-तुम्भेहिं चव खाइतव्वो, तेहिं खहतो, कोदेणं गहिताणि, सोवि उद्वेत्ता णट्ठो, एगत्थ
अडवीए पव्वतदरीए णाणाविहाणं रुक्खाणं तयपत्तफलाणि य पडियाणि तिफला य पडिता, सो सारदेण उण्हेण कक्को जातो, |तं निविण्णो पियति, तेण पोट्टं भिण्णं, सोहिते सज्जो जातो, आगतो सगिहं, जणो भणति-किह णटुं , भणति-देवेहिं नासितं,
ताणि पेच्छति सडसडेन्ताणि, भणति-किह तात! तुम्भे', खिसणा, ताहे ताणि भणंति-तुमे पाविताणि अम्हे एयभवत्थी, भणतिहै बाढति, सो जणेण खिीसतुमारद्धा,ताहे नट्ठा गतो रायगिहं, दारपालिएण समं दारे वसति,तत्थ वारजक्खीए जो चरुओ तं भुजति, का अण्णदा तुंडरगा बहु खाइता, सामिस्स समोसरणं, सो बारपालिओ तं ठवेत्ता भगवतो वंदओ गतो, सो दारं न छड्डीति, तिसाइला तो मतो, वावीए मंडुक्को जातो, पुत्वभवं सरति, उत्तिण्णो, पधाइतो सामि वंदओ, सेणिको णीति, तत्थ एक्केण अस्सकिसोरिण
अक्कतो मतो देवो जातो ॥ सक्को सेणियं पसंसति, सो समोसरणे सेणिकस्स मूले कोढिकरूवेण निविट्ठो, सामि चच्चरिक्काहिं
CACAARA
ॐॐॐॐॐ