SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ हारादीनामुत्पतिः प्रतिक्रमणा है असोमवणितं,तेण सा उज्जोविता,सो भणति-असोगवणचंदउत्ति,असोगचंदुत्ति नामं च से कतं,तत्थ य कुक्कुडपिच्छणं काणंगुली ध्ययने से विद्धा सुकुमालिया, सा ण पाउणति,सा कुणिगा जाता, ताहे से दारगरूवेहिं कतं नामं कुणिओत्ति, जाहे य किर तं अंगुलिं पूतं ॥१६७॥ गलिति सेणिओ मुखे करेति ताहे ठाति, इतरहा रोवति, सो य संवड्डति । इतो य अण्णे दो पुत्ता जमला चल्लणाए जाता-हल्लो विहल्लो य, अण्णे सेणियस्स बहवे पुत्ता अण्णासिं देवीणं, जाहे य किर उज्जाणिकाए खंधावारं वा जाति ताहे चेल्लणा कृणियस्स गुलमोदए पेसेति, हल्लविहल्लाणं खंडकते,तेणं वेरेणं कूणिओ चिंतेति-ऐते सणिओ ममं देतित्ति पदोसं वहति, अण्णदा कूणियस्स अट्ठहिं रायवरकण्णाहिं समं विवाहो कतो,अट्ठओ दाओ जाव उप्पि पासादगतो विहरति । एसा चेल्लणाए उप्पत्ती कहिता ॥ | सेणियस्स रण्णो किर जावतियं रज्जस्स मोल्लं तावतियं देवदिण्णस्स हारस्स सेतणगस्स य गंधहत्थिरयणस्स मोल्लं,तेसिं उढाणपरियाणियं कहेतब्ब, हारस्स का उप्पत्ती', कोसंबी नगरी,धिज्जातिगिणि गुन्विणी पति भणति-घतमोल्लं विढवेहि, कमग्गामा, भणति- रायाणं पुप्फेहि ओलग्गाहि, ण य वारिज्जिहिसि, सो य ओलग्गितो पुप्फफलादिएहिं, एवं कालो वच्चति । अण्णदा पज्जोतो कोसंबी वच्चति, सो य सताणिओ तस्स भयेणं जउणदक्षिणकूलं उद्ववेत्ता उत्तरं कूलं एति, सो य पज्जोतो न तरति जउणं उत्तरिउ, कोसंबीए दक्षिणपासे खंधावारं निवेसइवा तावेति, जे य तस्स तणहारिमादी तेसिं वातघोडएहिं गंतूणं कण्णणासा छेदिजंति, सताणिकमणूसा एवं परिक्खीणा, एगाए रत्तीए पलातो, तं च तेण पुष्फपुडिकागतेणं दिढ, रणो य निवेदितं, राया तुट्ठो भणति- भण किं पदेमि', भणति-जा बंभणी पुच्छामि, पुच्छिता भणति- अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेति दिवसे दिवसे दीणारं लभति दक्षिणं, एवं ते कुमारामच्चादि चिंतिति-एस रण्णो अभासिओ दाणगहितो कीरहति तेवि देति, ॐॐॐॐॐ ॥१६७॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy