________________
हारादीनामुत्पतिः
प्रतिक्रमणा है असोमवणितं,तेण सा उज्जोविता,सो भणति-असोगवणचंदउत्ति,असोगचंदुत्ति नामं च से कतं,तत्थ य कुक्कुडपिच्छणं काणंगुली ध्ययने
से विद्धा सुकुमालिया, सा ण पाउणति,सा कुणिगा जाता, ताहे से दारगरूवेहिं कतं नामं कुणिओत्ति, जाहे य किर तं अंगुलिं पूतं ॥१६७॥
गलिति सेणिओ मुखे करेति ताहे ठाति, इतरहा रोवति, सो य संवड्डति । इतो य अण्णे दो पुत्ता जमला चल्लणाए जाता-हल्लो विहल्लो य, अण्णे सेणियस्स बहवे पुत्ता अण्णासिं देवीणं, जाहे य किर उज्जाणिकाए खंधावारं वा जाति ताहे चेल्लणा कृणियस्स गुलमोदए पेसेति, हल्लविहल्लाणं खंडकते,तेणं वेरेणं कूणिओ चिंतेति-ऐते सणिओ ममं देतित्ति पदोसं वहति, अण्णदा कूणियस्स अट्ठहिं रायवरकण्णाहिं समं विवाहो कतो,अट्ठओ दाओ जाव उप्पि पासादगतो विहरति । एसा चेल्लणाए उप्पत्ती कहिता ॥ | सेणियस्स रण्णो किर जावतियं रज्जस्स मोल्लं तावतियं देवदिण्णस्स हारस्स सेतणगस्स य गंधहत्थिरयणस्स मोल्लं,तेसिं उढाणपरियाणियं कहेतब्ब, हारस्स का उप्पत्ती', कोसंबी नगरी,धिज्जातिगिणि गुन्विणी पति भणति-घतमोल्लं विढवेहि, कमग्गामा, भणति- रायाणं पुप्फेहि ओलग्गाहि, ण य वारिज्जिहिसि, सो य ओलग्गितो पुप्फफलादिएहिं, एवं कालो वच्चति । अण्णदा पज्जोतो कोसंबी वच्चति, सो य सताणिओ तस्स भयेणं जउणदक्षिणकूलं उद्ववेत्ता उत्तरं कूलं एति, सो य पज्जोतो न तरति जउणं उत्तरिउ, कोसंबीए दक्षिणपासे खंधावारं निवेसइवा तावेति, जे य तस्स तणहारिमादी तेसिं वातघोडएहिं गंतूणं कण्णणासा छेदिजंति, सताणिकमणूसा एवं परिक्खीणा, एगाए रत्तीए पलातो, तं च तेण पुष्फपुडिकागतेणं दिढ, रणो य निवेदितं, राया तुट्ठो भणति- भण किं पदेमि', भणति-जा बंभणी पुच्छामि, पुच्छिता भणति- अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेति दिवसे दिवसे दीणारं लभति दक्षिणं, एवं ते कुमारामच्चादि चिंतिति-एस रण्णो अभासिओ दाणगहितो कीरहति तेवि देति,
ॐॐॐॐॐ
॥१६७॥