SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अतिक्रमणा है मोदएहिं लोभवेत्ता राजगिहं जीतो, पवेसावेत्ता बद्धो सालाए, अण्णदा कुलवती तेण चेव पुब्बभासेणं दुको भणति-किं पुत्ता : ध्ययने सेचणका !, हत्थं से पणामेति, तेण हस्थिणा सो लएतूण मारितो । अण्णे भणंति-जूहपतिणा ठितेण मा अण्णावि एत्थ वियाहि- कारावासः चंपाधि| तित्ति ते तापसकुडगा भग्गा, तेहिं तावसेहिं रुडेहिं रण्णो कहितं सेणिकस्स, पच्छा सेणिकेण गहितो, एसा सेयणकस्स उप्पत्ती । बासश्च पुब्वभवो तस्स-एको धिज्जातिको जणं जयति, तस्स दुयक्खरओ तेण जण्णपाडे ठवितो, सो भणति- जदि सेसं ममं देहि,इहरहा * णवि, एतेण भणितं-होउत्ति, सो ठितो, जं सेसं तं साहूणं देति, तेण देवाउकं निबद्धं, देवलोकं गतो, चुतो सेणिकस्स सुतो जातो | णदिसेणकुमारो, धिज्जातिओऽवि संसारं हिंडितूण सेचणओ जातो, जाधे किर णदिसेणो विलग्गति ताहे ओहयमणसंकप्पो अच्छति णिम्मदो य, जाती ओधिणा जाणति, सामी पुच्छितो, एयं सव्वं परिकहेति । एसा सेयणकस्स उप्पत्ती॥ अभओ किर सामीं पुच्छति--को अपच्छिमो रायरिसित्तिः, सामिणा भणितं-उद्दायणो, अतो परं बद्धमउडो न पव्वयति, ताहे & अभयस्स किर सेणिएण रज्जं दिणं णेच्छति, पच्छा सेणिको चिंतेति-मा कोणिकस्स दिज्जंतित्ति हल्लस्स हत्थी दिण्णो विहल्लस्स कादेवदिण्णो हारो, अभयंमि पव्ययंतमि नंदाए देवदूसजूयलं कुंडलाणि य हल्लविहल्लाणं दिण्णाणि, महता इडीए अभओ समातिओ| पच्चतिओ । अण्णदा कोणिओ कालादीहिं कुमारेहिं समं मंतेति-सेणियं बंधित्ता एकारसभागे रज्ज करमुत्ति, तेहिं पडिस्सुतं, ॥१७॥ | सेणिओ बद्धो,पुच्चण्हे अवरण्हे य कससतं दवावेति,चेल्लणाए कतोवि ढोकं नदेति,भत्तं वारितं पाणियं चेति,ताहे चेलणाए कुंमासे वाले हैं। बंधित्ता सताओयाए सुराए केसे आउट्टिता पविसति,सा किर धुव्वति सतं वारे पाणियं सव्वं सुरा भवति, तीए पभावणं वेयणं न चेतेति । अण्णदा कदाइ पउमावतीए पुत्तो उदाती कुमारो,सो जेमंतस्स हत्थे थाले य मुत्तति,ण य चालति मारुमिज्जिाहातत्ति,जत्तितं ५ EPSI+ SHAR १
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy