________________
युद्ध
प्रतिक्रमणामा मुत्तितं तत्तिलकं कूरं अवणेचा सेसं जिमितो,मातं भणति-अम्मो! अण्णस्सवि कस्सवि एयप्पिओ पुत्तो होज्जा,सा भणति-दुरात्मा ४ चेटकेनसह ध्ययने
तव अंगुली किमिए वमंती पिता मुहे काउं अच्छियाइतो, इहरहा तुम रोवासि, ताहे से चित्तं मउकं जातं, भणति-किं खाइ मे गुल॥१७२॥
| मोदए पेसेति?, देवी भणति-मए ते कता, जेण तुमं सदा पितिवरिओ उदरा आरद्धत्ति सव्वं कहेति, तथावि तुज्झ पिता न विरज्जति, | तहवि तुमए पिता एरिसं वसणं पावितो, तस्स अद्धिती जाता, सुणेतओ चेव उट्ठाय बाया (हा) मितं लोहडंडं गहाय निगलाणि 31 भीजस्सामीति पधावितो,रक्खवालेहिं रण्णो हितेण णिवेदितं-एस भा (पा) वो लोहडंडं गहाय एतित्ति,सेणिओ चिंतति-को जाणति केणवि कुमारेण मारिहितित्ति तालपुडं विसं खइतं जाव एति ताव मतो, दट्टण मुठुतरं अद्धिती जाता, ताहे दहितूण घरं आगतो, रज्जधुरमुक्कतत्ती तं चेव चिंतेतो अच्छति, कुमारामच्चेहिं चिंतितं- नट्ठो राया होतित्ति तंविए सासणे लिहिता जुण्णं कातूण | उवणीतं, एवं पितुणो कीरति पिंडदाणं नित्थारिज्जतित्ति, तप्पभितिं पितिपिंडनिवेदणा पवत्ता, एवं कालेणं विसोगो जातो पुणरवि तं पितुसंतिकं अत्थाणियं आसणसयणपरिभोगेण दट्टण अद्धितित्ति ततो निग्गतो चंप रायहाणिं करेति ॥
तेय हल्लविहल्ला तेण सेयणयहत्थिणा समं भवणेसु उज्जाणेसु पुक्खरिणीसु य अभिरमंति,सोवि हत्थी अंतेपुरियाओ अभिरमावेति, तं पउमावती पेच्छति, णगरमज्ञण गते हल्लविहल्ला,हारेण य कुंडलेहि य देवसज़्यलेण विभृसिता हत्थिवरखंधग तापासितूण अद्धितिं गता कूणियं विण्णवति, सो नेच्छइ पितुणा दिण्णंति, एवं बहुसो बहुसो भण्णंतस्स चित्तमुव्वत्तं ॥ अण्णदा हल्लविहल्ले ॥१७२॥ भणति-रज्जं अद्धेण विरिंचामो सेयणकं मम देह, तेहिं माऽऽसुरुक्खं, चितितं देमोत्ति भण्णति, गता य सभवणं, एक्काए रत्तीए |संतपुरपरिवारा वेसालिं गता अज्जकमूले, कोणिकस्स कहितं जथा नट्ठा कुमारा, तेण य चिंतितं तेवि न जाता हत्थीवि , अमरि
AAPAN