________________
REXXSIXE
प्रतिक्रमणालासेण चेडगस्स दूत पेसेति- जदि गता कुमारा गता, मम हत्थी पेसह, चडओ भणति-जहा तुम दोहितो तथा एतेवि, किहराचटकेनसह ध्ययने | एताणं हरामि ?, न देमिात्ति, दतो अतिगतो कहितं च, पुणोऽवि दूतो पट्ठवितो-देह न देति, ताहे भणति-जुद्धसज्जा युद्ध
होह एमित्ति, भण्णति-जथा रुच्चति, ताहे कूणिएण कालादिया दस कुमारा आवाहिता, तत्थ एक्केक्कस्स तिण्णि तिष्णि ॥१७॥
हत्थीसहस्साणि तिण्णि तिण्णि रहसहस्साणि तिण्णि तिणि अस्ससतसहस्साणि तिण्णि तिण्णि मणूस्सा कोडिओ, कृणिकस्सवि एत्तिक, सव्वसंक्खेवो-तेत्तीसं सहस्सा हाणं रहाणं च,हयाणं च सतसहस्सा,कोडीओ मणूसाणं,तं सोतूण चेडएणवि गणरायाणो मोलत देसपते ठिता,तेसिपि अट्ठारसहं रायीणं समं चेडएणं तओ हत्थिसहस्सा रहसहस्सा मणुस्स कोडीओ तहा चेव, नवरि संखेवो-सत्तावण्णा सत्तावण्णो। ताहे जुद्धं संपलग्गं, कृणिकस्स कालो डंडणादओ, दो वृहा कता कोणिकस्स गरुलवूहो चेडगस्स सागरवूहो, कालो जुझंतो ताव गतो जाव चडओ, चेडएण एकस्स सरस्स आगारो कतो, सो य अमोहो, तेण सो कालो मारितो, भग्गं कूणिकस्स
बर्क, पडिनियत्ता सए आवासे, एवं दसहिं दिवसेहिं दसवि जणा हता चेडएण कालादीया,एक्कारसमे दिवसे कोणिओ अट्ठमभच सागण्हति, सक्कचमरा आगता, सक्को भणति-चडओ सावओ अहं न पहरामि, नवरं तुम सारक्खामि, एत्थ महासिलाकंटको 18 रथमुसले य वण्णेतवा जथा पण्णत्तीए, ते किर चमरेण विकुब्विता, ताहे चेडगसरो किर वइरपडिरूवगे अप्फिडति, गणरायाणो णट्ठा सनगरे गता. चेडओ विसालिं गतो, रोधकसज्जो ठितो। एवं बारस वासा जाता रोहिज्जंतस्स, तत्थ य रोधए हाहाल॥१७॥ विहल्ला सेयणएण निग्गता बलं मारेति दिणे दिणे, कुणिओवि परिक्खिहिअति हत्थिणा, अण्णदा चिंतेति-को उवाओ जेण मारेद्र ज्जेज्जा', कुमारामच्या भणंति-जदि नवरि हत्थी मारिज्जति, अमरिसिओ भणति-मारेज्जउ, ताहे इंगालखड्डा कता, ताहे सेयणओ
HABARHARASHTRA
: