SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रमणा ध्ययने ॥१७४॥ ओघिणा पेच्छति न वोलेति खड़, ताहे कुमारा मणंति-तुन्भ निमित्तं इमं आवदिं पत्ता, तोवि णेच्छति, ताहे ते सेयणएण उत्तारिया, सो य ताए खड्डाए पडितो रतणप्पभाए उबवण्णो । तेवि कुमारा सामिस्स सीसत्ति वोसिरन्ति देवताए हरिता । तहवि नगरी न पडति, कोणिकस्स चिंता । ताहे कुलवारकस्स रुट्ठा देवता आगासे भणति समणे जदि कूलवालए, मागहियं गणियं लमेहिति । तद लाय असोगचंदए, वेसालिं नगरिं गहेस्सती || १|| तं सुतओ चैव चंपं गतो, कूलवारगं पुच्छति, कहितं, मागहिया सद्दाविता, विडसाविगा जाता, पधाविता । तस्स उप्पत्ती - जथा नमोक्कारे । सिद्धसिलगमण खुड्डग पडिणिय सिललोहणा य विक्खंभो । सावो मिच्छावादित्ति निग्गतो कूलवालवतो ॥ १ ॥ तावस पल्ली नदिवारणं च कोधो य कोणिए कहणं । मागहियगमण वंदण मोदग अतिसार आणणता || २ || पडिचरणो भासणता कोणिय गणि कत्ति गमण निग्गमणं । वेसाली जह घेष्पति उदिक्ख जा ता गवेसामि ॥ ३ ॥ वेसालि गमण मग्गण सातिंकारवण कहण मा तुट्ठा। धूभ णरिंदणिवारण इट्ठग निक्खालण पलातो ॥ ४ ॥ पडिआगमणं रोहण गद्दर्भहलवाहणापतिष्णा य । चेडगनिग्गम वहपरिणतो य माता उवालो || ५ | कोणिको मणह- चेडक ! किं करोमि ?, भणति- जाव पुक्खरिणीतो उट्ठेमि ताव नगरी मा अतीहित्ति, तेण पडिवण्णं, चडओ सव्वलोहमिगं पडिमं गले बंधिउं ओतिष्णो, धरणेणं सभवणं णीतो, कालगतो देवत्ते गतो । विसालीजणो सन्चो महिस्सरेण णेमालवत्तिणं साहारितो । को माहिस्सरोत्ति, तस्सेव चडगस्स धूता सुजेट्ठा वेरग्गेणं पव्वता, सा उवस्सयस्स अंतो आतावेति इतो य पेढालो परिव्वायओ सो विज्जासिद्धो विज्जाओ दातुकामो पुरिसं मग्गति, जदि बंभचारिणीए पुतो होज्जा तो सो सुंदरे होज्जा, तं महेश्वरोत्पतिः ॥१७४॥
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy