________________
प्रतिक्रमणा ध्ययने
॥१७४॥
ओघिणा पेच्छति न वोलेति खड़, ताहे कुमारा मणंति-तुन्भ निमित्तं इमं आवदिं पत्ता, तोवि णेच्छति, ताहे ते सेयणएण उत्तारिया, सो य ताए खड्डाए पडितो रतणप्पभाए उबवण्णो । तेवि कुमारा सामिस्स सीसत्ति वोसिरन्ति देवताए हरिता । तहवि नगरी न पडति, कोणिकस्स चिंता । ताहे कुलवारकस्स रुट्ठा देवता आगासे भणति समणे जदि कूलवालए, मागहियं गणियं लमेहिति । तद लाय असोगचंदए, वेसालिं नगरिं गहेस्सती || १|| तं सुतओ चैव चंपं गतो, कूलवारगं पुच्छति, कहितं, मागहिया सद्दाविता, विडसाविगा जाता, पधाविता । तस्स उप्पत्ती - जथा नमोक्कारे । सिद्धसिलगमण खुड्डग पडिणिय सिललोहणा य विक्खंभो । सावो मिच्छावादित्ति निग्गतो कूलवालवतो ॥ १ ॥ तावस पल्ली नदिवारणं च कोधो य कोणिए कहणं । मागहियगमण वंदण मोदग अतिसार आणणता || २ || पडिचरणो भासणता कोणिय गणि कत्ति गमण निग्गमणं । वेसाली जह घेष्पति उदिक्ख जा ता गवेसामि ॥ ३ ॥ वेसालि गमण मग्गण सातिंकारवण कहण मा तुट्ठा। धूभ णरिंदणिवारण इट्ठग निक्खालण पलातो ॥ ४ ॥ पडिआगमणं रोहण गद्दर्भहलवाहणापतिष्णा य । चेडगनिग्गम वहपरिणतो य माता उवालो || ५ | कोणिको मणह- चेडक ! किं करोमि ?, भणति- जाव पुक्खरिणीतो उट्ठेमि ताव नगरी मा अतीहित्ति, तेण पडिवण्णं, चडओ सव्वलोहमिगं पडिमं गले बंधिउं ओतिष्णो, धरणेणं सभवणं णीतो, कालगतो देवत्ते गतो । विसालीजणो सन्चो महिस्सरेण णेमालवत्तिणं साहारितो । को माहिस्सरोत्ति, तस्सेव चडगस्स धूता सुजेट्ठा वेरग्गेणं पव्वता, सा उवस्सयस्स अंतो आतावेति इतो य पेढालो परिव्वायओ सो विज्जासिद्धो विज्जाओ दातुकामो पुरिसं मग्गति, जदि बंभचारिणीए पुतो होज्जा तो सो सुंदरे होज्जा, तं
महेश्वरोत्पतिः
॥१७४॥