________________
समाधान आचारोपगत्वं
प्रतिक्रमण
मणाला एक्कण निम्मविता, एक्कण भूमी कता, रायाए तस्स दिई, तुट्ठो य पूइतो, पभाकरो पुच्छितो भणति-भूमी कता, न ताव चित्तेमि, ध्ययने | सो चिंतेति-केरिसा भूमी कता ?, गतो, जइणिका अवणीता, इतरं चित्तकम्म तत्थ दासीत, राया कुविओ, पण्णविओ, पभणति
| पभा एत्थ संकेता, तं छाइयं, नवरिं कुहं पेच्छति, तुट्ठो, एवं चेव अच्छतुति भणितो, एवं सम्मत्तं विसुद्धं कातव्वं । एवं जोगा संग॥१९५॥ लिहिता भवंति १२ ॥
समाधाणं-चित्तसमाधाणं । तत्रोदाहरण-सुदंसणपुरं नगर, सुसुणागो गाहापती, सुजसा भज्जा, ताणि सट्टाणि, सुव्वतो | पुत्तो, सुहेण गम्भे अच्छितो सुहेण जातो एवं वडितो एवं जाव जोब्बणत्थो संबुद्धो, आपुच्छित्ता पन्वइतो, एकल्लविहारपडिमं | पडिवण्णो, सक्कपसंसा, देवेहिं परिक्खितो अणुकूलेण-धण्णो कुमारवंभयारी एक्केण, बितिएण को एताओ कुलसंताणच्छेदगाओ अधण्णोत्ति?, सो भगवं समो, एवं मातापिताणि से विसयपसत्ताणि दंसिताणि, पच्छा मारिजंतगाणि कलुणं कहेंति, तहावि समो, पच्छा सव्वे उदू विउब्विया, दिव्वाए इत्थिगाए सविन्भमं पुलोइयमुक्कदीहनीसासमुवगूढो तथावि संजमे समाधिततरो जातो, केवलं उप्पणं जाव सिद्धो १३ ॥
आयारउवगच्छणताए जोगा संगहिता भवन्ति । उदाहरण-पाडलिपुत्ते हुतासणो माहणो जलणसिहा भज्जा, सावकाणि, दो पुत्ता- जलणो य दहणो य, चत्तारि पब्बइताणि, जलणो उज्जुसंपण्णो, दहणो मायाबहुलो, एहित्ति जाति जाहित्ति एति, सो तस्स ठाणस्स अपडिक्कमित्ता कालगतो, दोवि सोहम्मे उववण्णा अम्भितरपरिसाए पंचपलिओवमाइंठितीगा देवा जाता, सामी
॥१९५॥
IC