________________
प्रतिक्रमणा ध्ययने
॥१९६॥
आगतो, आमलकप्पाए अंबसालवणे समोसरणं, ते दोषि देवा आगता, तत्थ नट्टविहिं दाएंति, एक्कं उज्जुयं विउव्विस्सामित्ति वक विकुव्वति, वंकं विकुव्विस्सामित्ति उज्जुयं विकुव्वति, एक्को उज्जुयं विकुव्विस्सामित्ति उज्जुयं विकुव्वति वकं विउब्विस्सामिति वकं विव्वति, तं विकुव्वितं दद्दूण गोतमसामी पुच्छति । ताहे सामी तं सव्वं परिकहेति मायादोसोत्ति, जलणेणं आयारोवगतेण जोगा संगहिता इति १४ ॥
विणयोपगतत्तणेण जोगा संगहिता भवन्ति, तत्थ उदाहरणं-उज्जेणी अंबरिसी माहणो मालुका भज्जा, सड्डाणि, मालुका कालगता, सो पुत्त्रेण समं पव्वइतो, सो दुब्विणीतो, काइकभूमीए कंटए निक्खणति, सज्झायं पढंताणं छीयति कालं उवहणति सव्वं समायारं विवच्चासेति, ताहे साहुणो आयरिए भणंति-जदि वा एसो अच्छतु अहवा अम्हे, सो निच्छूढो, पितावि से पच्छतो जाति, अण्णस्स आयरियस्स मूलं गतो, तत्थवि निच्छूढो, एवं किर उज्जेणीए पंच उवस्सयसताई, सव्वेहिं निच्छूढो, सो खतो गंतूण सण्णाभूमीए रुयति, सो भणति किं खंत! रुपसि, ताहे भणति खंतो- तुमं नामं निंबउत्ति कतं ण अण्णहा, एएहिं अणाभागेहिं आयारेहिं तुम्हतणएण अहंपि थाणं न लभामि, ण य वट्टति उप्पव्वइतुं, ताहे तस्सवि खुड्डगस्स अद्धिती जाता, भणति - खंता ! एक्कसि कहिंचि ठाणं लभामोति, भणति न लब्भति, जदि नवीर पव्वावगाणं तहिं गता, पव्वता अक्खुभिता, आयरिका भणति मा अज्जो ! एवं होह, पाहुणका अज्ज, कल्लं जाहिंति, ठिता, ताहे सो चेल्लओ तिष्णि तिष्णि उच्चारपासवणभूमीओ पडिलेहेति, सव्वा सामायारी विभासितव्या, तुट्ठा, सो बिओ यमयखुद्दीओ जातो, तरतमजोगेणं पंचवि सताणि पडिस्सकाण आराधिताणि, निग्गंतुं न देति, एवं पच्छा सो विणओवगो जातो १५ ।।
विनयोप
गत्वं
॥१९६॥