________________
प्रतिक्रमणा ध्ययने
॥ १९७॥
विती जो मतिं करोति, तस्स जोगा संगहिता भवन्ति, तत्थ उदाहरणं - पंडुमंथुरा, तत्थ पंच पंडवा, तेहिं पव्वइतेहिं पुत्तों रज्जे ठवितो, ते अरिट्ठनेमिसामिस्स मूलं पधाविता, ते हत्थीकप्पे भिक्खं पहिंडिता, तेहिं हिंडतेहिं सुतं - अरिनेमी कालगतोत्ति, तेहिं गहितं भत्तपाणगं च विगिचित्ता सेतुजे भत्तं पच्चक्खातं, सिद्धा । ताणं वंसे अण्णो राजा पंडुसेणो नाम, तस्स धूताउ मती य सुमती य, ताओ लक्खण० वंदियाओ सुरङ्कं वारिवसभावहणंतेण समुद्देण एंति, उप्पातिएण लोको खंदरुद्दाणि नमसंति, इमाहिं धणिततरकं अप्पा संजमे जोइतो, एसो सो कालोत्ति, भिण्णं वहणं, ताओ संजयत्तं सिणागंत्तंपि कालगताओ सिद्धाओ, एवं एकत्थ सरीराणि उच्छलिताणि ताणि, सुट्ठितेण लवणाधिपतिना महिमा कता, देवज्जोतो कतो, ताहे पभासं तित्थं जातं । दोहिवि ताहिं धितीमतिं करेंतीहिं जोगा संगहिता १६ ॥
सम्यग् वेगः उद्वेगः संवेगः, तत्थ उदाहरणं ।। १३९९-१४०० ।। चपाए मित्तप्पभो राया, धारिणी देवी, धणमित्तो सत्थवाहो, धणसिरी भज्जा, तीसे उवाइकसतेहिं पुत्तो जातो, लोको भणति जो एत्थ धणसमिद्धे कुले जातो तस्स सुजातं, निव्वित्ते बारसाहे सुजातोत्ति नामं कतं, सो किर देवकुमारोपमे रूवेणं, तस्स ललितं भणितं अण्णे पुण सिक्खति, ताणि य सावगाणि । तत्थेव नगरे धम्मघोसो अमच्चो, पियंगू भज्जा, सा सुणेति एरिसो सुजातोत्ति, अण्णदा दासीओ भणंति-जदा सुजातो इतो वोलेज्जा तदा मम कहेज्जाए जं तो णं पेच्छामि, अण्णदा सो मित्तविंदपरिवारितो तेण अंतेण एति, दासीहिं पियंए कहितं सा निग्गता, अण्णाओ य सबत्तीओ, दिडो, ताओ भणति घण्णा सा जीए भागावडिओ, अण्णदा ताओ अवरोप्परं भणति अहो लीला तस्स, ताहे पियंगृ सुजातस्स वेसं करोति, आभरणवसणेहिं विभासा, सा य रमति, एवं वच्चति, एवं हत्थच्छोभा विभासा, अमच्चो
धृतिमतिः संवेगः
॥१९७॥