SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ध्ययन | कायोत्सगों F भणंति इमं-देवसियं पडिकंतं पक्खियं पडिकमावेह,ताहे पक्खियं पडिक्कमणसि कविज्जति, कड्डित्ता मूलगुणउत्तरगुणेहिं जं खंडितं क्षामणाजं विराहितं तस्स पच्छित्तनिमित्तं तिण्णि उस्साससताणि काउस्सग्गो कीरति, पारित उज्जोयकरन्ति, औवविट्ठा मुहणंतगंपडिलेहेत्ता विधि: ॥२६॥ | वदंति, पच्छा पक्खियं विणयाइयारं खामेति बितिए, जथा राया जाणमवि पूसमाणएणं एवं इमेवि सीसा कालगुणसंथवं कश्त । पियं च जंभे हट्ठाणं सच्चं सोभणो कालो गतो अण्णावि एवं चेव उवाहितो, गुरूवि भणंति-साधूहि समं, ततिए खमाविताव बोधिताणं चेइयवंदणं च साहुवंदणं च निवेदेति, इच्छामि खमासमणो! पुट्विं चेतियाति वंदित्ता इत्यादि कंठं, णवरं व समाणा-वुड्डवासी वसमाणा-णवविगप्पविहारी, आयरिओ भणति-अहपि वंदामि । चउत्थे अप्पगं गुरुसु णिवेदेति, तत्थ जो | अविणओ कतो तं खमावेति-इच्छामि खमासमणो! तुझं संतियं अहा कप्पं०, आयरिओ भणति-आयरियसंतियं, अहवा ४ गच्छसंतियंति, पंचमे भणंति--ज विणएह तं इच्छामि सव्वं, इच्छामि खमासमणो! कताई च मे कितिकमाई जाव तुब्भण्हं तवतेयसिरीए इमाओ चाउरंतसंसारकंताराओ साहत्थं णित्थरिस्सामोत्तिक१ सिरसा मणसा मत्थएणवंदामोतिकट्टु, गुरू आह-आयरिया णित्थारगा, एवं सेसाणवि सव्वेसि साहणं खामणवंदणगं पढमगं, जाहे अतिवियालो वाघातो वा ४ ताहे सत्तण्हं पंचण्हं तिण्हं वा । पच्छा देवसियं पडिकमंति । पडिकंताणं गुरूसु बंदिएसु वडमाणिगाओ तिण्णि थुतीओ आयरिया| है भणंति, इमे य अंजलिमउलियहत्थया एकेकाए समत्ताए णमोकार करेंति, पच्छा सेसगावि भणन्ति । ताहवसं ण सुत्तपोरुसी णवि ॥२६५॥ य अत्थपोरुसी, थुतीओ भण्णंति जीसे जत्तियाओ। एवं चेव चातुम्मासिएवि, णवरं इमो विसेसो-चाउम्मासियकाउस्सग्गो पंच व सताणि उस्सासाणं, संवत्सरिए च अट्ठसहस्सं उस्सासाणं, एस विसेसो, चाउम्मासियसंवच्छरिएसु सव्वेहिं मूलउत्तरगुणाण || CACANCER) 9845450-%AAR
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy