SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ प्रामातिकादिधात क्रमणानि कायोत्सगो। तवं संपडिव्वज्जिस्सामि, साहुणा य किर चिंतेतव्व- छम्मासखमणं जाव करेमि ?, ण करेज्जा, एगदिवसेण ऊणगं करेतु जाव पंचमास पंच ३-२-१ अद्धमासो चउत्थं आयंबिलं, एवं एगट्ठाणं एगासणं पुरिमणिचीय पोरुसी णमोकारोत्ति , अज्जत्तणगाओ ॥२६४॥ *य किर कल्लं जोगवड्डी कातव्या, एवं वीरियायारो ण विराधितो भवति , अप्पा य णिद्धाडितो भवति, जं समत्थो कातुं तं हिदए 18 करेति, अण्णे भणंति-एवं चिंतेतब्ब-किं मए पच्चक्खातव्वं ?, जदि आवस्सयमादियाणं जोगाणं सकेति संधरणं कातुं ता अभत्तद्वं ववसति, असकेंतो पुरिमडायबिलेगट्ठाणं, असकेंतो निव्वीय असतो पोरुसमादिविभासा, अह चउत्थभत्तिओ छटुं ववसइ छट्ठभत्तिओ अट्ठमीमच्चादि विभासा उस्सारेत्ता संथवं कातुं पच्छा वंदित्ता पडिवज्जति, सव्वेहिवि णमोकारइत्तेहिं समगं उद्वेतव्वं, एवं सेसएसुवि पच्चक्खाणिसु, पच्छा तिण्णि थुतीओ अप्पसदेहिं तहेव भण्णंति जथा घरकोइलियादी सत्ता ण उद्वेति, कालं लवंदित्ता निवेदिति । जदि चेतियाणि अस्थि तो बंदन्ति श्रुतिअवसाणे चेव, पडिलेहणा मुहणंतगादि संदिसह पडिलेहेमि बहुवेला य। 12 एवं च कालं तुलेतूणं पडिक्कमति जथा ततिया श्रुती भणिता पडिलेहणवेला य होति । आह-किं निमित्तं विवरीत पडिक्कमि ज्जति जथा सायं गतं तथा पदेवि पडिकमिज्जतु ?, उच्यते,कोइ साहू णिद्दाइमो होज्जा तो णिवाभिभूतो ण तरति चिंतेतुं, अवियअंधकारे वंदेताणं आवडणादयो दोसा, असंखडं च तुमं ममं उवरिं पडसि, मंदधम्मा य कितिकम लोवेंति, एवमादि, जाव पुण तिष्णि काउस्सग्गा कीरति ताव पभायं होति,एतेण कारणेण विवरीतं कीरति । एवं ता देवसिए भणितं। पक्खिए इमा विधीदेवसियं जाहे पडिकंता णिवेट्ठगपडिक्कमणेणं ताहे गुरू निविसंति,ताहे वंदित्ता भणंति-इच्छामि खमासमणो ! पक्खियं खामणम, एवं जहण्णणं तिणि उकोमेणं सव्वे, पच्छा गुरू उद्वेत्तणं अहारायणियाए खामिति, इतरेवि जथाराइणियाए खामति, संवेवि KAKASH ॥२६४॥ वगपडिकमणेणं ताकारण विवरीतं कीरति । एक एवं जहण्णेणं
SR No.600291
Book TitleAavashyak Sutram Uttar Bhag
Original Sutra AuthorBhadrabahuswami, Jindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1929
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy